दीपोत्सवे अयोध्यायाम् अभवत् भगवतः रामस्य भव्यः रामायण–शोभा–यात्रा
अयोध्या, 19 अक्टूबरमासः (हि.स.)। भगवान् श्रीरामस्य पावन–नगरि अयोध्या–नगरि रविवासरे भक्ति–संस्कृति–भव्यतायाः अनोत्तमा संगमः दृष्टः। यदा पर्यटन–संस्कृति–मन्त्री जयवीर–सिंहः साकेत–महाविद्यालय–परिसरे जय–श्रीराम–ध्वजं उद्भासयन्, ढोल–नगाडानि च वादयन् राम
शोभायात्रा को झण्डा दिखाते जयवीर सिंह


अयोध्या, 19 अक्टूबरमासः (हि.स.)। भगवान् श्रीरामस्य पावन–नगरि अयोध्या–नगरि रविवासरे भक्ति–संस्कृति–भव्यतायाः अनोत्तमा संगमः दृष्टः। यदा पर्यटन–संस्कृति–मन्त्री जयवीर–सिंहः साकेत–महाविद्यालय–परिसरे जय–श्रीराम–ध्वजं उद्भासयन्, ढोल–नगाडानि च वादयन् रामायण–आधारितं भव्यं शोभा–यात्रां प्रेषितवान्। दीपोत्सव–२०२५–स्य एषा शोभा–यात्रा ‘त्रेता–युग’–स्य झलकं प्रदर्शयन् श्रद्धा–लोकनृत्य–सांस्कृतिक–उत्साहस्य अद्भुतम् उदाहरणं अभवत्।

अस्मिन् अवसरे पर्यटन–मन्त्री जयवीर–सिंहः उक्तवन्तः यत् मुख्यमन्त्री योगी–आदित्यनाथस्य दूरदर्शी–नेतृत्वे दीपोत्सवस्य प्रतिवर्षं स्वस्य रिकॉर्डं उल्लङ्घयन् आस्था–भव्यता–नूतन–कीर्तिमान् स्थापयति।

अद्य दीपोत्सवः केवल दिव्यता–पर्वः न, अपि तु “एक भारत – श्रेष्ठ भारत”–भावनायाः सशक्त–प्रतीकः अपि अस्ति।

झांक्यां मिशन–शक्ति अन्तर्गतं महिला–सशक्तीकरणं स्वच्छ–भारत–अभियानस्य च संदेशः दर्शितः, यस्मात् प्रत्येकः नागरिकः राष्ट्र–निर्माणे भागी भवितुं प्रेरितः भवति। साकेत–महाविद्यालयात् प्रारम्भं कुर्वन् रामकथा–पार्क पर्यन्तं शोभा–यात्रा गता।

रामायणस्य सप्त–काण्डाः – बालकाण्ड, अयोध्याकाण्ड, अरण्यकाण्ड, किष्किन्धाकाण्ड, सुंदरकाण्ड, लंकाकाण्ड, उत्तरकाण्ड – २२ आकर्षक–झांक्यैः जीविताः प्रदर्शिताः। देशस्य विविध–राज्येभ्यः आगताः कलाकाराः मयूर–नृत्य, बढ़वां, देहड़िया, धोबिया–नृत्यादीनि प्रस्तुयित्वा वातावरणं उल्लास–पूर्णं कृतवन्तः।

श्रद्धालवः मार्गे पुष्प–वर्षा–दीपदानं च कुर्वन् राम–पथं आस्था–प्रकाशेन च आलोकितवन्तः।

प्रयागराजात् आगतः दर्शकः आयुष–सिंहः उक्तवान् यत् एषा शोभा–यात्रा भारतस्य विविधता–एकता–स्य जीवित दर्शनं प्रदर्शितवती।

प्रत्येक झांकी प्रत्येक नृत्यं श्रीरामस्य शाश्वत–आदर्शान् भारतस्य समृद्ध–सांस्कृतिक–परंपरां च दर्शयति।

हिन्दुस्थान समाचार