Enter your Email Address to subscribe to our newsletters
वाराणसी, 19 अक्टूबरमासः (हि.स.)।
उत्तरप्रदेशे वाराणसीजनपदे वरिष्ठः लोकतंत्रसेनानी अधिवक्ता श्री प्रहलाद तिवारी रविवासरे निधनं प्राप्तवान्।
तेषां निधनस्य समाचारः प्रचार्य शोकतरङ्गः सम्प्रविष्टः।
राजनैतिक-सामाजिक क्षेत्रे संबद्धा अनेके जनाः तेषां आवासं गत्वा श्रद्धांजलिं अर्पितवन्तः।
उत्तरप्रदेश-सरकारे आयुष्यमन्त्रिणः डॉ. दयाशंकर मिश्रः ‘दयालु’ अपि दारानगरे तेषां आवासं गत्वा दिवंगतात्मने श्रद्धांजलिं अर्पितवन्तः।
अस्मिन अवसरः पुलिस्-टुकडी तान् गार्ड् ऑफ् ऑनर प्रदत्त्वा अन्तिमं विदायां दीयताम्।
अनन्तरं तेषां पार्थिवशरीरस्य अन्तिमयात्रा दारानगरात् मणिकर्णिका-घाटं प्रति निर्गता।
अन्तिमयात्रायाम् विभिन्नराजनैतिकदलों नेतृभिः, सामाजिक-संस्थानां प्रतिनिधिभिः, अधिवक्ता-संघेन च परिचितजनैः सह बहवः सहभागी अभवन्।
मणिकर्णिका-घाटे प्रहलाद तिवारीस्य अन्तिमसंस्कारः सम्पूर्णराजकीयसन्मानेन सम्पन्नः।
तेषां लघु पुत्रः पुष्करः तिवारी मुखाग्निं प्रदत्तवान्।
अन्तिमसंस्कारकाले कांग्रेस-महानगराध्यक्षः राघवेन्द्रः चौबे, अशोकः पाण्डेयः, अरुणः सिंहः, वरिष्ठः अधिवक्ता अमरनाथः शर्मा, रामजन्मः सिंहः, शैलेशः सिंहः, सभाजीतः सिंहः, मुरलीधरः सिंहः, रामअवतारः पाण्डेयः, अजयः विक्रमः च अन्ये विशिष्टजनाः उपस्थिताः।
सूचनीयं यत् प्रहलादः तिवारी आपातकालकाले लोकतंत्रस्य रक्षणार्थं संघर्षं कृतवान्।
तेषां निधनं लोकतंत्रसामाजिकदृष्ट्या महतीं हानिं दृष्ट्वा गण्यते।
अधिवक्ताः प्रहलादः तिवारी गतवर्षे आपातकालस्य स्मरणे उक्तवन्तः –
तेषां हस्तपादयोः बन्धनानि स्थाप्यान्तर्विशेषे एकाकिनि स्थितः।
कल्याणसिंहः लालमुनिः चौबे च विरोधेन तेषां किंचित् राहतिं प्राप्यताम्।
सर्वे राजनैतिककैदीरूपेण कारागृहं गत्वा असीत्।
अधिवक्तेन उक्तं – प्रारम्भे तान् डिफेन्स् ऑफ् इंटरनल सिक्योरिटी एक्ट् अन्तर्गतं निरुद्धं कृतम्।
षड्मासान्ते तान् बेल् प्राप्तः।
पुनः राजनैतिकरूपेण सक्रियः भूत्वा तान् पुनरपि मीसा अन्तर्गतं निरुद्धं कृतम्।
---------------
हिन्दुस्थान समाचार