जिलाधिकारी उत्सवान् आधृत्य समस्त विभागेभ्यः अददात् आवश्यक निर्देशान्
पिथौरागढ़म्, 19 अक्टूबरमासः (हि.स.)।दीपावली पर्वस्य दृष्ट्या पिथौरागढ् जनपदे विभागाध्यक्षेभ्यः निर्देशाःपिथौरागढ् जिलाधिकारी श्रीमान् आशीष् भटगांई महोदयः दीपावली पर्वस्य दृष्ट्या जनपदस्य समस्त विभागीय अधिकारीषु आवश्यकीय निर्देशान् कडकं पालनं सुनिश्
पिथौरागढ़ जिलाधिकारी  आशीष भटगांई।


पिथौरागढ़म्, 19 अक्टूबरमासः (हि.स.)।दीपावली पर्वस्य दृष्ट्या पिथौरागढ् जनपदे विभागाध्यक्षेभ्यः निर्देशाःपिथौरागढ् जिलाधिकारी श्रीमान् आशीष् भटगांई महोदयः दीपावली पर्वस्य दृष्ट्या जनपदस्य समस्त विभागीय अधिकारीषु आवश्यकीय निर्देशान् कडकं पालनं सुनिश्चितं कर्तुं आज्ञापयन्ति।जिलाधिकारी महोदयः दीपावलीकाले नागरिकसुरक्षा, जनसघनतायाः नियन्त्रणं, अग्नि-दुर्घटनानां निरोधः, विद्युत्-जलप्रवाहस्य सततता, स्वास्थ्यसेवानां तत्परता च आपत्काल-व्यवस्थायाः प्रभावी क्रियान्वयनं कर्तुम् आदेशयति।स्वास्थ्यविभागाय निर्देशः –सर्वेषु चिकित्सालयेषु, प्राथमिक-सामुदायिक-स्वास्थ्यकेन्द्रेषु २४ घण्टानि आपत्कालीन-ड्यूटी व्यवस्था सुनिश्चिता भवेत्।१०८ एम्बुलन्स् सेवा पूर्णतया क्रियाशीलः स्यात्, चालकः पैरामेडिकल् स्टाफः च उपलब्धः स्यात्।बर्न् युनिट् अस्मिन चिकित्सालयेषु विशेष सतर्कता अवलम्ब्यते।आवश्यकाः औषधयः, ड्रेसिंग् सामग्री, बर्न् ओइंट्मेन्ट्, इञ्जेक्शन्स् च पर्याप्तम् उपलब्धानि स्युः।प्रतिस्वास्थ्यकेन्द्रे एकः नोडल् अधिकारी नियुक्तः स्यात्।दुर्घटनायाः सूचना तत्क्षणात् जिला आपदा नियंत्रण कक्षे दीयताम्।अग्निशमनविभागाय निर्देशः –सर्वे फायर् स्टेशनः उच्च-चेतस्स्थितौ स्थापनीयाः।मुख्यबाजारेषु, पटाखाबाजारेषु, पूजास्थलेषु फायर् टेंडर् जलटंकरश्च व्यवस्थाप्यन्ताम्।फायर् उपकरणाणि, हाइड्रेंट्-पॉइंट्स्, पाइपलाइन पूर्वपरीक्षणं च क्रियेत।पटाखाविक्रेतृभ्यः अग्निशमन-सुरक्षा-नियमाः पालनं अनिवार्यम्।विद्युत् विभागाय निर्देशः –विद्युत्-लोड् विचार्य फीडराणि निग्रहीतव्यानि।ट्रांस्फ़ॉर्मरः, खम्भाः, खुला तारः च तकनीकी-परीक्षणं क्रियेत।शॉर्ट् सर्किट् इत्यस्य समये आपत्कालीन-मरम्मत् दलः २४ घण्टानि तत्परः स्यात्।कंट्रोल्-रूमे रात्रिकाले तकनीकी-कर्मचारी नियुक्ताः स्युः।पूजास्थलेषु, बाजारेषु अस्थायी विद्युत् संयोजनानि सुरक्षा मानकानुसारं क्रियेत।जल संस्थानाय निर्देशः –सर्वे पम्प् हाउस, वाल्व्, पाइपलाइन इत्यादीनि परीक्षितानि स्युः।पर्वकाले जलप्रवाहः सततः सुनिश्चितः स्यात्।सामान्य सुरक्षा एवम् प्रशासनाय निर्देशः –मुख्यबाजारेषु, मन्दिरेषु, जनसघन-स्थानानि च पर्याप्तं पुलिस् बलं तत्त्वं कर्तुं।यातायात-व्यवस्था नियंत्रिता, पार्किङ्ग् क्षेत्रं पृथकं चिन्ह्यताम्।महिला पुलिसकर्मिणः नियुक्ताः स्युः।संदिग्ध व्यक्तयः, गतिविधयः च सतत् सीसीटीवी-निरीक्षणेन निगृहीताः स्युः।सफाई व्यवस्था –दीपावलीपूर्वं सडकम्, नालिका, सार्वजनिक-स्थानानि स्वच्छतायै निगम-नगरपालिका द्वारा अभियानं सञ्चाल्यताम्।कूड़ाः उठायाय विशेष-टीमाः नियुक्ताः स्युः।पर्वानन्तरं जली-राख्, प्लास्टिक्, अन्यकचरा च समुचितं निस्तारणं क्रियेत।पटाखाबाजारेषु फायर् उपकरण, जलटंकी, बालु-बोरः च स्थाप्यताम्।सडकप्रकाश व्यवस्था परीक्ष्य सर्वे लाइट्स् चालू स्थाप्यताम्।जिला आपदा नियंत्रण कक्षः २४x७ सक्रियः स्थाप्यताम्।सर्वे विभाग-नोडल् अधिकारी सूची अद्यतनं स्थाप्यताम्।कोणापि आपत्कालः त्वरितं जिला प्रशासनं सूच्यताम्।एसडीआरएफ् तथा पुलिस् कंट्रोल्-रूम् च निरन्तरं समन्वयेन सह कार्यं कुर्वन्तु।सर्वे विभागाः नियंत्रणकक्षेण सह समन्वयं स्थाप्य कार्यं कुर्वन्तु।

हिन्दुस्थान समाचार