Enter your Email Address to subscribe to our newsletters
रायगढ़म् , 19 अक्टूबरमासः (हि.स.)।दीपावलिपर्वणि कस्यापि अनहोनीसम्भावनायै निवारणार्थं, जिल्लायाः सर्वे चिकित्सालयाः सतर्कता-स्थितौ स्थापिताः। रोगिणां सुविधार्थं शय्याः आरक्षिताः सन्ति, आवश्यकता भविष्यति चेत् अतिरिक्त-शय्याः अपि व्यवस्थाप्यन्ते। तथा आपत्कालिकविभागे औषधीनां पर्याप्तं भाण्डारणं कृतम्।
जिलाप्रशासनस्य द्वारा दायित्वफलकं निर्मितं, चिकित्सकाणां कर्मकारिणां च उत्तरदायित्वाणि स्पष्टानि कृतानि। जिल्लाचिकित्सालये चिकित्सामहाविद्यालये च विशेषं तैयारीं कृतम्। दीपावलिपर्वस्य त्रयोः दिनेषु, १९ तः २१ अक्टूबरपर्यन्तं, चिकित्सकाः चोवींशी-घण्टान्तरं दायित्व-स्थितौ भविष्यन्ति। आपत्कालिक-वार्डे विशेषज्ञ-चिकित्सकाणां “ऑन-कॉल्” टीम अपि उपलब्धा भविष्यति।
उत्सवकाले प्रतिवर्षं ज्वलनं तथा अन्न-विषबाधायाः (फूड्-पॉइजनिंग्) प्रकरणानि दृश्यन्ते, तस्मात् अयं वर्षे सीएचसी तथा पीएचसी स्तरयोः अपि सुव्यवस्थितः उपचार-व्यवस्था स्थापितः।
बर्न्-केंद्रे विशेषः प्रबंधः
दीपावलिपर्वे जलनं झुलसनं च विशेषतया विचार्य, जिल्लाचिकित्सालये पञ्च शय्याः विशेष-बर्न्-केंद्रे स्थापिता:। अत्र चिकित्सकः, स्टाफ-नर्सः, वार्ड-बॉयः, केमिस्टः, सुरक्षा-गार्डः च त्रि-शिफ्ट् व्यवस्था अनुसार ड्यूटी कर्तुं नियुक्ताः। सिविल्-सर्जनः डॉ० दिनेशपटेलः उक्तवान् — १९ तः २१ अक्टूबरपर्यन्तं प्रत्येक शिफ्टे द्वौ चिकित्सकौ नियुक्ति-स्थितौ भविष्यतः। आवश्यकता चेत् विशेषज्ञ-चिकित्सकान् तत्क्षणात् आमन्त्रयिष्यन्ते।
मेडिकल-कोलेज् मध्ये विशेष-दलं चिकित्सामहाविद्यालये अपि दीपावलिपर्वणि आपत्कालिकस्य हेतु विशेष-कैज़ुअल्टी-टीम निर्मिता। सीएस डॉ० मनोजमिंजः उक्तवान् — सर्वे विभागाध्यक्षाः (HODs) त्योहारकाले सतर्कं स्थितुं निर्देशिताः। कस्यापि दुर्घटनायाः वा आकस्मिकस्य घटनायाः समये रोगिणं त्वरितं उपचारं दास्यते।
---------------
हिन्दुस्थान समाचार