जेकेवित्तकोषस्य अर्धवार्षिकश्शुद्ध लाभो वर्धित्वा 979 कोटि रुप्यकाणि जातः
जम्मूः, 19 अक्टूबरमासः (हि.स.)।जम्मू-कश्मीर-वित्तकोषः अधुना वित्तीयवर्षस्य प्रथमार्धे ९७९ करोड् रुप्यकाणां शुद्ध-लाभं अभिलेखितवान्। द्वितीय-त्रैमासिके (Q2) बैंकस्य शुद्ध-मुनाफा ४९४ करोड् रुप्यकाणि अभवत्। वित्तकोषस्य अनुसारं लाभवृद्धिः उत्तम ऋण-प्र
जेकेवित्तकोषस्य अर्धवार्षिकश्शुद्ध लाभो वर्धित्वा 979 कोटि रुप्यकाणि जातः


जम्मूः, 19 अक्टूबरमासः (हि.स.)।जम्मू-कश्मीर-वित्तकोषः अधुना वित्तीयवर्षस्य प्रथमार्धे ९७९ करोड् रुप्यकाणां शुद्ध-लाभं अभिलेखितवान्। द्वितीय-त्रैमासिके (Q2) बैंकस्य शुद्ध-मुनाफा ४९४ करोड् रुप्यकाणि अभवत्।

वित्तकोषस्य अनुसारं लाभवृद्धिः उत्तम ऋण-प्रबन्धनात्, गैर-निष्पादित-सम्पत्तिषु न्यूनता च वृद्ध-आयात् परिणामतः जातः। वित्तीय-प्रदर्शनस्य सुधारं वित्तकोषस्य अधिकारिभिः सकारात्मक-संकेत इति निरूपितम्, यत् आगामिनि मासेषु स्थिर-वृद्धेः आशां दृढीकुरोति।

---------------

हिन्दुस्थान समाचार