ऑपरेशन-उपहारः - आरक्ष्यधीक्षकस्य यत्नेन बालवृद्धानां मुखेषु विकसिता प्रसन्नता
दीपावल्यां जांजगीर-चांपा पुलिसदम् अवितरत् हर्षम् , बालेभ्यो वीणा , मिष्ठान्नं विस्फोटश्च वितीर्णाः कोरबा/जांजगीर-चांपा, 19 अक्टूबरमासः (हि. स.)। धनत्रयोदशी-लघुदीपावली इत्यनयोरवसरे जांजगीर-चांपा पुलिसदलस्य ‘‘ऑपरेशन् उपहार’’ अभियानम्। पर्वणोः अनय
ऑपरेशन उपहार : एसपी विजय कुमार पाण्डेय की पहल से बच्चों और बुजुर्गों के चेहरों पर खिली मुस्कान


ऑपरेशन उपहार : एसपी विजय कुमार पाण्डेय की पहल से बच्चों और बुजुर्गों के चेहरों पर खिली मुस्कान


दीपावल्यां जांजगीर-चांपा पुलिसदम् अवितरत् हर्षम् , बालेभ्यो वीणा , मिष्ठान्नं विस्फोटश्च वितीर्णाः

कोरबा/जांजगीर-चांपा, 19 अक्टूबरमासः (हि. स.)।

धनत्रयोदशी-लघुदीपावली इत्यनयोरवसरे जांजगीर-चांपा पुलिसदलस्य ‘‘ऑपरेशन् उपहार’’ अभियानम्।

पर्वणोः अनयोश्शुभावसरे जांजगीर-चांपा पुलिसदलेन ‘‘ऑपरेशन् उपहार’’ इत्यनेन समाजे आनन्दं वितरणस्य प्रेरकः प्रयासः कृतः।

पुलिस् अधीक्षकः श्री विजयकुमारः पाण्डेयस्य मार्गदर्शनं अधिगतं अस्य अभियानस्य मानवता-संवेदनायाः अद्वितीयदर्शनम् अभवत्।

अध्यक्षः स्वयं शारदा-चौकस्थितं बालगृहं गत्वा बालकैः आत्मीयं मिलित्वा तान् मिष्ठान्न-फटाखैः पूजितवन्तः।

बालकाः पुलिस् अधीक्षकं स्वमध्ये दृष्ट्वा अत्यन्तं उत्साहिताः प्रसन्नाश्च आसन्।

अस्मिन् अवसरे ‘‘ऑपरेशन् उपहार’’ अन्तर्गत एकस्य बालकस्य रुच्यां अनुरूपं गिटारं प्रदत्तम्, यस्य फलतः तस्य मुखं आनन्देन प्रफुल्लितम् अभवत्।

बालकानन्तरम् आरक्ष्यधीक्षकः पाण्डेयः वार्ड् क्रमांक ०२, जुनापारा, भाठापारा क्षेत्रे वृद्धबालान् खोखरा वृद्धाश्रमं च अवलोकयत्।

अत्र ते वृद्धैः आत्मीयं संवादं कृत्वा तान् धनतेरस-दीपावली-पर्वयोः हार्दिकं अभिनन्दनं कृतवन्तः, तथा मिष्ठान्नं-विस्फोटं न् वितरितवन्तः।

अस्मिन् अवसरे आरक्ष्यधीक्षकः श्री विजयकुमारः पाण्डेयः उक्तवन्तः –

“समाजे प्रेम, अपनत्वं, आपसी-सहयोगः एव सत्यखुशीयाः मूलाधारः।

पुलिस् केवलं प्रशासनिक-व्यवस्था-संरक्षण संस्था न, अपितु समाजस्य सर्ववर्गस्य सह संवेदना-मानवता च सहसम्बद्धा शक्ति अस्ति।”

‘‘ऑपरेशन् उपहार’’ इत्यस्याः पहलात् न केवलं बालगृहस्य बालकैः मुखे हास्यं प्रकटितम्, किन्तु वृद्धाश्रमस्य वृद्धाः अपि भावाभिहताः अभवन्।

अयं अभियानः समाजे मानवता-सौहार्द्र-सकारात्मकचिन्तनस्य संदेशं प्रददाति।

पुलिसदलस्य एषः प्रयासः स्थानीयजनानां मध्ये चर्चायाः विषयः जातः, यः पुलिसललस्य जनसंवेदनशीलं छविं दृढीकरोति।

---------------

हिन्दुस्थान समाचार