जम्मू तव्यां रेलवे कोचो इत्येषां अग्निगतसुरक्षां प्रति संगोष्ठी आयोजिता
जम्मूः, 19 अक्टूबरमासः (हि.स.)।भारतीय-रेल्वे कोचेषु अग्नि-रक्षण-प्रतिजागरूकता वृद्धये, जम्मू-तवी नगरमध्ये सुरक्षा-सेमिनारः आयोजितः। अस्मिन् सेमिनारे रेल्वे-कोचेषु संस्थापित-सुरक्षा-यन्त्राणां उपकरणानां च विषये विस्तृतं विवरणं प्रदत्तम्। कार्यक्रमे
जम्मू तव्यां रेलवे कोचो इत्येषां अग्निगतसुरक्षां प्रति संगोष्ठी आयोजिता


जम्मूः, 19 अक्टूबरमासः (हि.स.)।भारतीय-रेल्वे कोचेषु अग्नि-रक्षण-प्रतिजागरूकता वृद्धये, जम्मू-तवी नगरमध्ये सुरक्षा-सेमिनारः आयोजितः। अस्मिन् सेमिनारे रेल्वे-कोचेषु संस्थापित-सुरक्षा-यन्त्राणां उपकरणानां च विषये विस्तृतं विवरणं प्रदत्तम्।

कार्यक्रमे मुख्यतया रेल्वे-मंडल-प्रबन्धकः विवेककुमारः उपस्थितः आसन्। सेमिनारस्य नेतृत्वं वरिष्ठ-मंडल-विद्युत्-अभियन्ता (G), जम्मू-तवी जोगिन्दरकुमार-लोहियायाः कृतम्। अस्मिन् दौरानं एसी-कोचेषु स्थाप्यताम् अग्नि-सुरक्षा-उपकरणानां कार्यप्रणालीं च सुरक्षा-उपायानां विषये सूचना प्रदत्तम्।

सेमिनारे वरिष्ठ-मंडल-यान्त्रिक-अभियन्ता, सहायक-मंडल-यान्त्रिक-अभियन्ता, स्टेशन-अधीक्षकः जम्मू-तवी च सहितम् संख्या-बहुला पर्यवेक्षकाणां कर्मचारिणां च सहभागिता अभवत्। डिपो-प्रभारी (ए.सी.) अमितकुमार-गुप्ता तथा वरिष्ठ-अनुभाग-अभियन्ता सत्यार्थ-गुप्ता अपि विद्युत्-यान्त्रिक-उपकरणानां अनुरक्षण, उपयोगः निगराणि च विस्तृततया अवगतवन्तः।

सेमिनारे एव अपि उक्तं यद् रेल्वे-कोच इत्येषु स्थापित-आधुनिक-सुरक्षा-उपकरणैः अग्नि-प्रवृत्तिः अतीव न्यूनं भवति, तथापि यदि एतेषां घटनाः स्यात्, तेषां कारणानां परीक्षकं समाधानञ्च आवश्यकम्।

---------------

हिन्दुस्थान समाचार