सीम्नि सैनिकैः समाचरितो दीपोत्सवः, प्रकाशेन प्रज्वालिता भारत-पाकसीमा
जैसलमेरम्, 19 अक्टूबरमासः (हि.स.)।देशस्य अन्ताराष्ट्रिय-सीमासु कठिनभौगोलिकपरिस्थितिषु अदम्यसाहसेन नियुक्ताः सीमा-सुरक्षा-बलस्य (BSF) सैनिकाः दीपावलिपर्व उत्सवपूर्वकं अनुष्ठितवन्तः। राजस्थान-सीमायाः जैसलमेर-सेक्टरस्य अग्रिम-चौकिषु तैनाताः जवानाः गृह
Photo 1


Photo 1


Photo 1


Photo 1


जैसलमेरम्, 19 अक्टूबरमासः (हि.स.)।देशस्य अन्ताराष्ट्रिय-सीमासु कठिनभौगोलिकपरिस्थितिषु अदम्यसाहसेन नियुक्ताः सीमा-सुरक्षा-बलस्य (BSF) सैनिकाः दीपावलिपर्व उत्सवपूर्वकं अनुष्ठितवन्तः। राजस्थान-सीमायाः जैसलमेर-सेक्टरस्य अग्रिम-चौकिषु तैनाताः जवानाः गृहेन दूरस्थाः, तथापि ‘गृहवत् वातावरणे’ दीपावलिपर्वस्य प्रारम्भं कृतवन्तः।

‘ऑपरेशन-सिन्दूर’ अनन्तरं सम्प्राप्तः अयं षड्दिनीयः दीपोत्सवः अन्धकारे प्रकाशस्य जयस्य प्रतीकत्वेन आरभ्यते। जवानाः चौकिषु दीपान् मोमबत्तीनि च प्रज्वालयित्वा, मिठाई वितरणं कृत्वा देशवासिभ्यः दीपावलिपर्वस्य शुभकामनाः समर्पितवन्तः।

सीमापारं यत्र मौनं अन्धकारश्च व्याप्तः तत्रैव भारतीय-सीमा-फ्लड्-लाइट्स्, दीपानां मोमबत्तीनां च प्रकाशेन क्षेत्रं जग्मगायत्। स्वगृहेभ्यः परिवारेभ्यश्च शत-यात्रा-किलोमीटर-दूरस्थाः पुरुषाः स्त्रियश्च सैनिकाः युद्धदुर्गेषु दीपैः, रंगोल्यैः प्रकाशैश्च सज्जीकृतवन्तः, फुलझडिया: अनार: च चक्रिण्यः प्रज्वलयित्वा पर्वस्य हर्षं सहविभक्तवन्तः।

पाकिस्तान-सीमायाः समीपस्थ तारबंदी-केंद्रेषु सैनिकाः आकर्षकप्रकाशैः सज्जीकरोतु, यत् मनोहरं दृश्यं प्रकटयति। जवानाः अधिकारी च परस्परं मिठाई समर्पयित्वा दीपावलिपर्वस्य शुभकामनाः आदत्तवन्तः।

BSF परिवारस्य उद्देश्यम्अस्ति यत् कश्चन जवानः सीमा-स्थले एकाकी इव अनुभव न कुर्वीत। अतः प्रतिवर्षस्य सदृशं एषः दीपावलिपर्वः सीमा-पर्यन्तं प्राप्य सम्पूर्ण-हर्षोल्लासेन आयोज्यते।

रात्रे गाढते, जैसलमेर-सीमायाः क्षेत्रं दीपप्रकाशेन निहितं अभवत्, यद्यपि सीमा-पारं अन्धकारः व्याप्तः। अस्मिन् पर्याये सैनिकाः घोषयन्ति यत् “वयं सीमा-सुरक्षा-बलम्” इत्येतत् देशवासिभ्यः विश्वासं दद्मो यत् ते सीमासु प्रतिक्षणं सतर्काः तत्पराश्च स्मः।

हिन्दुस्थान समाचार