Enter your Email Address to subscribe to our newsletters
भोपालम्, 02 अक्टूबरमासः (हि.स.)। मध्यप्रदेशराज्यस्य विभिन्न-कारागारेषु आजीवन-कारावास-दण्डं भुञ्जमानाः १११ जनाः बन्दिनः अद्य गुरुवासरे महात्मनः गान्धेः १५६वीं जयन्ती-समये मोक्षं प्राप्नुवन्ति, एषु षट् महिलाः अपि अन्तर्भवन्ति। कारागार-विभागस्य मोचन-नीतेः अन्तर्गतं एतेषां सजायुक्तानां विशेष-क्षमां दत्त्वा विमोचनं क्रियते।
कारागार-महानिरीक्षकः (सुधारात्मक-सेवाः) डॉ. वरुणः कपूर इत्यनेन निगदितम् यत् राज्य-शासनस्य निर्णयः आसीत् — येन आजीवन-दण्डभोगिनः एते १११ बन्दिनः उत्तम-आचरणं प्रदर्शयित्वा मोक्षणाय पात्राः सञ्जाताः। बलात्कारः, पाक्सो इत्यादि-प्रकरणेषु दोषितानां कस्यापि अपि बन्दिनः मोचनं न कृतम्।
य एते मोक्षं प्राप्नुवन्ति, ते कारागारे स्थित्वा तन्तुवाय-शिल्पे, दारु-शिल्पे, लौह-कार्ये, स्थपति-विद्यायां, निर्माण-सामग्री-प्रयोगेषु च प्रशिक्षणं प्राप्तवन्तः, येन ते मोक्षानन्तरं स्वजीविकायाः साधनानि लब्धुं शक्नुवन्ति।
मोक्षणीयाः एते बन्दिनः चतुर्दश-भिन्न-कारागारेषु निरुद्धाः आसन्। भोपाल-सागरयोः स्थितयोः केन्द्रीय-कारागारेभ्यः १८–१८ बन्दिनः, रीवा-केन्द्रीय-कारागारात् १२, इन्दौरात् ११, नर्मदापुरमात् १०, उज्जयिनी-ग्वालियरयोः केन्द्रीय-कारागारेभ्यः ७–७, सतना-जबलपुरयोः केन्द्रीय-कारागारेभ्यः ६–६, बडवानी-नरसिंहपुरयोः ५–५, इन्दौर-जिला-कारागारात् ३, आलीराजपुरात् २, टीकमगढात् १ इत्येवं मोक्षणं भविष्यति।
महानिरीक्षकः डॉ. कपूरः एतान् मोक्षणीयान् प्रति आह्वानं कृतवान् यत् मोक्षणानन्तरं पुनः अपराधे न प्रवर्तेरन्, अपितु स्वपरिवारं, समाजं च पुनः प्रतिष्ठापयन्तः प्रदेशस्य निर्माणे सहायकाः भवन्तु।
हिन्दुस्थान समाचार / अंशु गुप्ता