राज्यपालः मुख्यमन्त्री च रामलीला-महोत्सवम् रावणवध-समारोहं २०२५ इत्यस्य उद्घाटनं कृतवन्तौ
पटना, 02 अक्टूबरमासः (हि.स.)। राज्यपालः आरिफ् मोहम्मद् ख़ानः, मुख्यमन्त्री च नीतिश् कुमारः अद्य पटना-नगरे गान्धी-मैदानस्य अन्तः दुराचारस्य उपरि सदाचारस्य विजयस्य पर्वणि विजयादशम्याः अवसरः श्रीरामलीला-महोत्सवस्य रावणवध-समारोहस्य च २०२५ इत्यस्य दीपप्
मुख्यमंत्री रावण दहन कार्यक्रम में शामिल होने के दौरान पूजा पाठ करते हुए


पटना के गांधी मैदान में रावण  दहन का दृश्य


पटना, 02 अक्टूबरमासः (हि.स.)।

राज्यपालः आरिफ् मोहम्मद् ख़ानः, मुख्यमन्त्री च नीतिश् कुमारः अद्य पटना-नगरे गान्धी-मैदानस्य अन्तः दुराचारस्य उपरि सदाचारस्य विजयस्य पर्वणि विजयादशम्याः अवसरः श्रीरामलीला-महोत्सवस्य रावणवध-समारोहस्य च २०२५ इत्यस्य दीपप्रज्वलनं कृत्वा विधिवत् उद्घाटनं कृतवन्तौ।

श्रीकृष्णस्मारकसमितेः, कला-संस्कृति-युवा-विभागस्य, श्रीश्री-दशहरा-समितिट्रस्टस्य च आयोजनस्य अस्मिन् रावणदहन-कार्यक्रमे आदौ आयोजकैः मुख्यमन्त्रिणः नीतिश् कुमारस्य स्वागतं स्मृतिचिह्नेन, अङ्गवस्त्रेण, धार्मिकपुस्तकेन च प्रदानेन कृतम्। ततः मुख्यमन्त्रिणा गगने गुब्बारम् उत्सर्ज्य राज्ये शान्तिः सौहार्दं च स्थापनम् इति सन्देशः प्रदत्तः। अनन्तरं मुख्यमन्त्रिणा श्रीरामस्य श्रीलक्ष्मणस्य च स्वरूपयोः आरती क्रियता। ततः अनुकमेण दुराचारस्य प्रतीकः कुंभकर्णः, मेघनादः, रावणः इत्येतयोः पुतलानाम् दहनं कृतम्।

कार्यक्रमे उपमुख्यमन्त्री सम्राट् चौधरी, उपमुख्यमन्त्री विजयकुमारसिन्हा, जलसंसाधनमन्त्री विजयकुमारचौधरी, बिहारराज्य-नागरिक-परिषदः महासचिवः अरविन्दकुमारः, श्रीश्री-दशहरा-समितिन्यासस्य अध्यक्षः कमल् नोपानी, अध्यक्षः अरुणकुमारः, संयोजकः मुकेश् नन्दनः, तस्य समितेः सदस्यगणाः अन्ये च मान्यजनाः सन्निहिताः आसन्।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता