Enter your Email Address to subscribe to our newsletters
पटना, 02 अक्टूबरमासः (हि.स.)।
राज्यपालः आरिफ् मोहम्मद् ख़ानः, मुख्यमन्त्री च नीतिश् कुमारः अद्य पटना-नगरे गान्धी-मैदानस्य अन्तः दुराचारस्य उपरि सदाचारस्य विजयस्य पर्वणि विजयादशम्याः अवसरः श्रीरामलीला-महोत्सवस्य रावणवध-समारोहस्य च २०२५ इत्यस्य दीपप्रज्वलनं कृत्वा विधिवत् उद्घाटनं कृतवन्तौ।
श्रीकृष्णस्मारकसमितेः, कला-संस्कृति-युवा-विभागस्य, श्रीश्री-दशहरा-समितिट्रस्टस्य च आयोजनस्य अस्मिन् रावणदहन-कार्यक्रमे आदौ आयोजकैः मुख्यमन्त्रिणः नीतिश् कुमारस्य स्वागतं स्मृतिचिह्नेन, अङ्गवस्त्रेण, धार्मिकपुस्तकेन च प्रदानेन कृतम्। ततः मुख्यमन्त्रिणा गगने गुब्बारम् उत्सर्ज्य राज्ये शान्तिः सौहार्दं च स्थापनम् इति सन्देशः प्रदत्तः। अनन्तरं मुख्यमन्त्रिणा श्रीरामस्य श्रीलक्ष्मणस्य च स्वरूपयोः आरती क्रियता। ततः अनुकमेण दुराचारस्य प्रतीकः कुंभकर्णः, मेघनादः, रावणः इत्येतयोः पुतलानाम् दहनं कृतम्।
कार्यक्रमे उपमुख्यमन्त्री सम्राट् चौधरी, उपमुख्यमन्त्री विजयकुमारसिन्हा, जलसंसाधनमन्त्री विजयकुमारचौधरी, बिहारराज्य-नागरिक-परिषदः महासचिवः अरविन्दकुमारः, श्रीश्री-दशहरा-समितिन्यासस्य अध्यक्षः कमल् नोपानी, अध्यक्षः अरुणकुमारः, संयोजकः मुकेश् नन्दनः, तस्य समितेः सदस्यगणाः अन्ये च मान्यजनाः सन्निहिताः आसन्।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता