Enter your Email Address to subscribe to our newsletters
कोलकाता, 02 अक्टूबरमासः (हि. स.)।दुर्गापूजायाः नवम्याः रात्रौ कोलकाता-नगरस्य मार्गेषु पूजामण्डपेषु च जनसैलाभः उमीयत।दशम्याः सह एव प्रतिमाविसर्जनस्य क्रमः आरब्धः जातः, अतः श्रद्धालूनां दर्शकानां च कृते एषा पूजा-भ्रमणस्य अन्तिमा रात्रिः अभवत्। तस्मात् राजधानी-नगरे अन्यदिनेभ्यः अपि अधिकं जनसमुदायं दृष्टुं प्राप्तम्।सप्तम्यां अष्टम्यां च ये जनाः सर्वेषां मण्डपानां दर्शनं कर्तुं न अशक्नुवन्, ते नवम्याः रात्रौ मार्गेषु निर्गतवन्तः।ये च किञ्चित् कारणेन गतत्रिदिनेषु दर्शनं कर्तुं न शेकुः, तेऽपि एषस्मिन् दिने अवसरं पूर्णरूपेण स्वीकृतवन्तः।कोलकाता-नगरे त्रिसहस्रात् अधिकाः महान्तः मण्डपाः सन्ति, सीमितेषु दिनेṣu सर्वेषां भ्रमणं कर्तुं न सम्भवति। अतः नवम्याः रात्रौ जनाः एकस्मात् मण्डपात् अन्यं मण्डपं प्रति भ्रमणं कर्तुं प्रयत्नं कुर्वन्तः आसन्।संमर्दस्य पराकाष्ठा एवं जाता यत् हावडासियाल्दह-स्थानकाभ्यां निर्गता जनाः बहुसंख्यकाः सरकारी-निजी-बसानाम् उपयोजनं कुर्वन्तः आसन्।बसासु आसनानि सम्यक् पूर्णानि जातानि, पश्चात् अपि यात्रिणः द्वारे लम्बमानाः यानयात्रां कुर्वन्तः दृश्यन्ते स्म।मेट्रोस्थानकेषु प्रवेशद्वार-निर्गमद्वाराणि सम्यक् उद्घाटितानि। कूपन्-टिकट्-प्रणाली अन्तर्गतं यात्रिणः शीघ्रं प्रविश्य रेलयानं गृह्णन्ति स्म।दमदम् इत्यस्मात् कविसुभाषपर्यन्तं प्रत्येक-स्थानके यावत् यात्रिणः अवतरन्ति, तावत् तेषां बहुगुणाः नूतनयात्रिणः आरुह्यन्ति स्म।नगरसमीपवर्ती शिल्पाञ्चलप्रदेशेषु गच्छन्त्यः लोकल्-रेलयानानि अपि प्रातःकालेभ्यः आरभ्य रात्रेः दीर्घकालपर्यन्तं घनसंमर्दः पूर्णः अवर्तत।प्रातः नववादनात् आरभ्य सः संमर्दः रात्रेः अन्तं यावत् अविरता जाता।पुलिस्-प्रशासनं व्यवस्था-पालनार्थं अतिरिक्तसतर्कतां कृतवन्, किन्तु भीडदबावः अतीवाधिकः आसीत्, यत् सर्वत्र यातायात-सुरक्षाबलानां कष्टसाधनं कर्तुं प्राप्तम्।
हिन्दुस्थान समाचार