Enter your Email Address to subscribe to our newsletters
जयपुरम् ,02 अक्टूबरमासः (हि.स.)। भारतीय जनता पक्षस्य प्रदेशाध्यक्षः मदन राठौड़ः गांधीजयन्ती तथा लालबहादुरशास्त्रीजयन्ती अवसरयोः सेवापखवाडा अन्तर्गत स्वच्छता अभियानमध्ये भागं गृहीतः। राठौड़ः झाड़ू धृत्वा स्वच्छता-सन्देशं प्रदत्तवान् तथा रेल्वे-स्थलस्थित महात्मा गांधीजनस्य प्रतिमायै माला अर्पयित्वा श्रद्धांजलिं समर्पयत्। राठौड़ः उक्तवान् यत् राष्ट्रपिता महात्मा गांधीजनानाम् आदर्शाः अद्यापि प्रासङ्गिकाः सन्ति तथा वयं तेषां दर्शितं सत्यं अहिंसां च अनुसृत्य देशं प्रगतिम् अनयितुं अपेक्षितम्। सः पूर्वप्रधानमन्त्री स्वर्गीय लालबहादुर शास्त्रीजनं अपि स्मृत्वा तेषां योगदानं च नमनं कृतवान्। शास्त्रीजनः देशाय नारा प्रदत्तवन्तः – जय जवान, जय किसान इति, यत्र प्रधानमन्त्रि नरेन्द्र मोदी अस्य नारायाः अनुसारेण देशस्य जवानान् कृषकान् च सशक्तान् दृढान् च कृतवन्तः।
भा.ज.पा प्रदेशाध्यक्षः राठौड़ः मीडिया संवादे उक्तवान् यत् 1925 तमे वर्षे विजयादशमी दिने डॉ. केशव बलिराम हेडगेवार द्वारा नागपुरे संस्थापितः राष्ट्रीयस्वयंसेवकसंघः अद्य वटवृक्षवत् विशालः जातः। सः उक्तवान् यत् एषः सम्पूर्णानां गर्वाय विषयः यत् राष्ट्रीयस्वयंसेवकसंघः अद्य विश्वे शक्तिमत् अशासनविहीन संस्थानम् अभवत्। अस्माकं देशस्य प्रधानमन्त्रि नरेन्द्र मोदी अपि संघस्य स्वयंसेवकाः, यैः संघात् प्रेरणा प्रशिक्षणञ्च लब्धम्।
राठौड़ः उक्तवान् यत् प्रधानमन्त्रिणः नरेन्द्र मोदी संघस्य शताब्दिवर्षे विशेष डाकटिकट् तथा सिक्कानां विमोचनं कृतवन्तः। सः उक्तवान् यत् विजयादशमी पर्वः सत्यस्य असत्ये विजयस्य प्रतीकः अस्ति, यदा भगवान् रामः रावणस्य अहंकारस्य अन्तं कृतवान्।
सः विवरणं दत्तवान् यत् अद्य प्रातः शाखायाम् शस्त्रपूजनं कृतं, तथा दिवसम् विभिन्नसेवाकर्मणि आयोज्यते। राठौड़ः युवान् आह्वयत् यत् ते महात्मा गांधी तथा लालबहादुरशास्त्रीजनानां जीवनात् प्रेरणा गृह्णन्तु तथा राष्ट्रनिर्माणे योगदानं कुर्यात्।
भा.ज.पा प्रदेशाध्यक्षः राठौड़ः बजाजनगरस्थितं खादीग्रामोद्योगकेंद्रम् अपि अवलोकितवन्तः। तत्र सः खादीवस्तूनां क्रयविक्रयम् कृत्वा जनानां खादी ग्रहणस्य सन्देशं प्रदत्तवान्। राठौड़ः उक्तवान् – खादी केवलं वस्त्रं न, किं तु स्वदेशीआन्दोलने आत्मा अस्ति। एषः राष्ट्रपिता महात्मा गांधीजनस्य स्वावलम्बनविचारस्य प्रतीकः अस्ति। अस्माभिः तं ग्रह्य आत्मनिर्भरभारतस्य पथं दृढतरं कर्तुं शक्यते।
सः दलस्य सर्वेषां पदाधिकारीणां, कार्यकर्तृणां च नागरिकाणां च प्रति आह्वानं कृतवान् यत् खादीवस्तून् ग्रह्य प्रचार्यमाणानि कुर्वन्तु, यथाः देशस्य कुटीरग्रामोद्योगाधारिताः आर्थिकव्यवस्था समृद्धिं प्राप्नोति।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता