राज्यपालः स्वच्छभारतदिवससमारोहे सहभागिताम् कृतवान्
इटानगरम्, 2 अक्टूबरमासः (हि.स.)। अरुणाचलप्रदेशस्य राज्यपालः, सेवानिवृत्तः लेफ्टिनेन्ट् जनरल् केटी परनाइक् महोदयः अद्य इतानगरनगरस्य स्वर्णजयंती भोजशालायाम् स्वच्छभारतदिवससमारोहे भागं कृतवान्। सः ‘स्वच्छता एव सेवा–२०२५’ इति पुरस्कारलाभिनः अपि सम्मानितव
राज्यपाल ने स्वच्छ भारत दिवस समारोह में भाग लिया


इटानगरम्, 2 अक्टूबरमासः (हि.स.)। अरुणाचलप्रदेशस्य राज्यपालः, सेवानिवृत्तः लेफ्टिनेन्ट् जनरल् केटी परनाइक् महोदयः अद्य इतानगरनगरस्य स्वर्णजयंती भोजशालायाम् स्वच्छभारतदिवससमारोहे भागं कृतवान्। सः ‘स्वच्छता एव सेवा–२०२५’ इति पुरस्कारलाभिनः अपि सम्मानितवान्।

तत्पूर्वं प्रातःकाले राज्यपालः मुख्यमन्त्री पेमाखाण्डु अन्यैः गण्यमान्यैः सह गान्धीउद्याने नीतिविहारप्रदेशे, महात्मनः गान्धेः जन्मजयंतीसमये तस्मै पुष्पाञ्जलिं अर्पितवान्। अस्मिन् अवसरे द्वैमुखरोनोहिल्सप्रदेशे स्थितस्य राजीवगान्धिविश्वविद्यालयस्य सङ्गीतविभागविद्यार्थिभिः महात्मनः प्रियः भक्तिगीतः ‘वैष्णवजनतो’ गीयमानः।

स्वीयभाषणे राज्यपालः महात्मानं गान्धिं प्रति श्रद्धाञ्जलिं अर्पयन् उक्तवान् यत् गान्धेः दर्शनं सरलता, विनयशीलता, सत्यता च आधारितम् आसीत्। सः अवदत्—तस्य सत्यं, अहिंसा, सौहार्द्रं च इति शाश्वतसिद्धान्ताः सततं कलह-असहिष्णुता–विभक्तं जगत् प्रति नीतिप्रदर्शकाः भवन्ति।

राज्यपालः उक्तवान्—गान्धेः कृते स्वच्छता केवलं व्यक्तिगतशौचं न, किन्तु आत्मनः, परिवेशस्य, समुदायस्य च सम्मान एव। तस्य मतं यत् यः समाजः स्वपर्यावरणं शुद्धं न राखयति, सः समाजः स्वं प्रगतिशीलं कथयितुं न अर्हति।

राज्यपालः इदमपि अवदत्—प्रधानमन्त्री नरेन्द्रमोदिना स्वच्छभारताभियानेन एषः एव दृष्टिकोनः अग्रे नीतः, यस्य प्रभावेन राष्ट्रस्य स्वच्छता-शौचप्रति दृष्टिकोणः परिवर्तितः अस्ति।

हिन्दुस्थान समाचार / अंशु गुप्ता