श्रीपूनरासरधामे भक्तेः अविरला धारा प्रवहिता। अत्र भगवान् श्रीरामस्य राज्याभिषेकः समाराधितः
बीकानेरम्, 2 अक्टूबरमासः (हि.स.)। विजयादशम्याः पावने पर्वणि गुरुवासरे राजधानीयाः पञ्चाशत् किलोमीटरदूरस्थे श्रीपूनरासरहनुमद्धाम्नि भक्तेः अविरला धारा प्रवहिता। अत्र भगवान् श्रीरामस्य राज्याभिषेकः सम्पन्नः तथा रामभक्तस्य श्रीपूनरासरहनुमद्बाबस्य महारुद्
श्री पूनरासर धाम में बही भक्ति की अविरल धारा, भगवान श्री राम का राज्याभिषेक किया


बीकानेरम्, 2 अक्टूबरमासः (हि.स.)। विजयादशम्याः पावने पर्वणि गुरुवासरे राजधानीयाः पञ्चाशत् किलोमीटरदूरस्थे श्रीपूनरासरहनुमद्धाम्नि भक्तेः अविरला धारा प्रवहिता। अत्र भगवान् श्रीरामस्य राज्याभिषेकः सम्पन्नः तथा रामभक्तस्य श्रीपूनरासरहनुमद्बाबस्य महारुद्राभिषेकः, हवन्, महाज्योतिः च महाप्रसाद्याः आयोजनं च कृतम्।

श्रीरामभक्तहनुमत्सेवासमितेः बंशीलालव्यासेन उक्तं यत् पण्डितेन नथमलपुरोहितेन, श्रीधरमहाभागेन, विधायकजेठानन्दव्यासेन, लोट्ससमूहस्य अशोकमोडिना च सह दशहरे अवसरात् पूनरासरधाम्नि रामभक्तहनुमतः महारुद्राभिषेकः महाप्रसाद्याः च आयोजनं सम्पन्नम्। ततः परं श्रीपूनरासरबाबस्य रुद्राभिषेकानन्तरं महाज्योतिः प्रज्वलिता। अस्मिन् अवसरे श्रीपूनरासरहनुमद्बाबस्य विशेषशृङ्गारः अपि कृतः।

महारुद्राभिषेककार्यक्रमे विधायकजेठानन्दव्यासः, अशोकमोडिः, बंशीलालव्यासः, शिवंश्रीमालिः च साकं शतशः श्रद्धालवः उपस्थिताः आसन्।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता