Enter your Email Address to subscribe to our newsletters
लखनऊ-नगर्यां पञ्चाशत् स्थलेषु शताब्दीवर्षस्य उद्घाटन-कार्यक्रमाः सम्पन्नाः।
लखनऊनगरम्, 02 अक्टूबरमासः (हि.स.)। राष्ट्रीय-स्वयंसेवक-संघस्य शताब्दीवर्षस्य उपलक्ष्ये विजयादशम्याः अवसरे गुरुवासरे अवधप्रान्तस्य सर्वेषु जनपदेषु मण्डल-वसति-स्तरेषु पथसंचलनानि निर्यातानि। पूर्ण-गणवेशधारिणः स्वयंसेवकाः “संगठनं गृहेत चल सुपन्थानं प्रति व्रजत चल” इत्यादि गीतं गायन्तः संचलनं कृतवन्तः। अनेकस्थलेषु स्वयंसेवकैः घोषवाद्येन सहापि संचलनं कृतम्। अयोध्यायां सर्वकार्यवाहः दत्तात्रेय-होसबाले इत्यस्य उपस्थानेन स्वयंसेवकैः रामकथा-उद्यानात् राममन्दिरस्य मुख्य-प्रवेश-द्वारं यावत् पथसंचलनं कृतम्। मार्गे सन्ताः स्वयंसेवकेषु पुष्पवृष्टिं अपि अकुर्वन्। तत्रैव राजधानी-लखनऊ-नगरे विजयादशम्याः अवसरे पञ्चाशत् स्थलेषु शताब्दीवर्षस्य उद्घाटन-कार्यक्रमाः सम्पन्नाः, स्वयंसेवकैः च पथसंचलनं कृतम्।
लखनऊ-सहविभाग-कार्यवाहा ब्रजेशः उक्तवान् यत् लखनऊ-विभागः चतुर्भागात्मकः अस्ति। एतेषु चतुर्भागेषु संयुक्त्य कुलं 411 वसत्यः सन्ति। संघेन शताब्दीवर्षे वसति-स्तरे पथसंचलनं कर्तुं योजना कृता। लखनऊ-विभागे ०२ अक्टूबरतः १२ अक्टूबरं यावत् वसतिनां कार्यकर्तारः स्वयमेव योजनया पथसंचलनानि करिष्यन्ति। गुरुवासरे लखनऊ-नगरे पञ्चाशत् स्थलेषु पथसंचलनानि सम्पन्नानि। एतेषु स्थलेषु संघस्य प्रान्त-क्षेत्र-स्तरस्य अधिकारिणः अपि सम्मिलिताः आसन्।
बजरंगनगर-कार्यक्रमे धर्मपालः सम्मिलितः
भारतीयजनतापक्षस्य प्रदेश-महामन्त्रीसंगठनधर्मपालः बजरंगनगरस्य विजयादशमी-कार्यक्रमे सम्मिलितः। तत्रैव विश्वहिन्दूपरिषदः क्षेत्रसंगठनमन्त्री गजेन्द्रसिंहः शास्त्रिनगर-कार्यक्रमे सम्मिलितः। हिन्दूजागरणमञ्चस्य क्षेत्रसंगठनमन्त्री हितेशः संवादनगरस्य बालू-अड्डे, प्रशान्त-भाटिया भरत-नगरस्य कार्यक्रमे च सम्मिलितौ।
संघस्य अखिलभारतीय-कार्यकारिण्याः सदस्यः प्रेमकुमारः उत्तरभागस्य भरत-नगर-कार्यक्रमे सम्मिलितः। सहक्षेत्रप्रचारप्रमुखः मनोजकान्तः विवेकानन्द-नगरकार्यक्रमे, क्षेत्र-सम्पर्क-प्रमुखः मनोजः मधुकरनगर-कार्यक्रमे च सम्मिलितौ।
इतिहाससंकलनयोजनायाः अखिलभारतीयसहसंगठनमन्त्री संजयश्रीहर्षः भरतनगरकार्यक्रमे सम्मिलितः। क्षेत्रधर्मजागरणप्रमुखः अभयः लक्ष्मणनगरकार्यक्रमे सम्मिलितः। विभागप्रचारकः अनिलः वीरहकीकतनगरकार्यक्रमे सम्मिलितः। स्वामीमुरारीदासः रामनगरस्य विजयादशमी-उत्सवे सम्मिलितः।
हिन्दुस्थान समाचार / अंशु गुप्ता