Enter your Email Address to subscribe to our newsletters
गौतमबुद्धनगरम्, 2 अक्टूबरमासः (हि.स.)। राष्ट्रीयस्वयंसेवकसंघस्य (आर.एस्.एस्.) शताब्दीवर्षस्य उपलक्ष्ये नोएडा नगरे २०२५ तमे वर्षे सितम्बर् २८ तः अक्टूबर् ५ पर्यन्तं १५० पदसंचलनकार्यक्रमाः आयोज्यन्ते। अस्याः शृङ्खलायाः अन्तर्गते गुरुवासरे नोएडा नगरस्य विभिन्नेषु ७२ स्थलेषु कार्यक्रमाः सम्पन्नाः।
महानगरप्रचारकः शुभांश्रुः अवदत् यत् एतेषु कार्यक्रमेषु ९००० तः अधिकाः स्वयंसेवकाः, येषु १५०० तः अधिकाः बालस्वयंसेवकाः आसन्, पूर्णगणवेशेन सह भागं गृहीतवन्तः। संचलनकार्यक्रमदर्शनार्थं प्रायः ७००० तः अधिकाः जनाः दर्शकदीर्घायाम् उपस्थिताः आसन्। शेषाः कार्यक्रमाः अक्टूबर् ५ दिने आयोज्यन्ते। सर्वेषु स्थलेषु संघस्य शतवर्षीययात्रा विषयकः प्रदर्शनी अपि स्थापितः आसीत्, आगन्तुकानां कृते संघसाहित्यं अपि उपलब्धम् आसीत्।
तथैव महानगरकार्यवाहा सतेंद्रसिंहः मेघदूतपार्के आयोजिते कार्यक्रमे स्वयंसेवकेभ्यः शताब्दीवर्षं विजयादशमी च सम्बन्धिनि विषयौ अवदत्। महानगरप्रचारकः सुमितकुमारः जे.पी. विश् टाउन (सेक्टर् १२८) स्थले आयोजिते कार्यक्रमे गतशताब्द्यां संघकार्यविस्तारं वर्णितवान्। महानगरसहकार्यवाहा बालेन्द्रप्रतापः सेक्टर् १३७ स्थिते सुपरटेक् इकोसिटौ आयोजिते कार्यक्रमे संघेन निश्चितानि पंचपरिवर्तनानि—नागरिककर्तव्य, पर्यावरणरक्षणम्, सामाजिकसमरता, कुटुम्बप्रबोधनं स्वात्मबोधश्च—इत्येतानि विवृणोत्। सेक्टर् ४५ स्थले महानगरप्रचारप्रमुखः शुभ्रांशु झा संघस्थापनाकाले देशस्य परिस्थितिं अवदत्। तथा सेक्टर् ७५ स्थले महानगरसहप्रचारप्रमुखः दुर्गेशशर्मा संघस्य कार्यपद्धतिं कार्यकर्तृभ्यः अपेक्षां च विवृणोत्।
हिन्दुस्थान समाचार / अंशु गुप्ता