Enter your Email Address to subscribe to our newsletters
नवदेहली, 2 अक्टूबरमासः (हि.स.)। देहल्याः मुख्यमंत्री रेखा गुप्ता उक्तवती, “योगः केवलं व्यायामः क्रियाश्च नास्ति, किन्तु जीवितं यापनस्य कला अस्ति या शरीरेण, मनसा चात्मना च संतुलनं दत्त्वा अस्मान् अनुशासितान्, संयमितान् च सकारात्मकऊर्जया पूर्णान् करोति।” इयं विचारः सा गुरुवारे छत्रसाल क्रीडाङ्गणे आयोजिते भारतीययोगसंस्थानस्य ५९तमस्थापनादिवस–योगदिवसकार्यक्रमे व्यक्तवती।
अस्मिन विशेषकार्यक्रमे दिल्लीसरकारस्य शिक्षामन्त्री आशीष सूदः शिक्षाविभागस्य अधिकारी च उपस्थिताः आसन्। भारतीययोगसंस्थानं विगते ५९ वर्षेभ्यः ‘सर्वे भवन्तु सुखिनः’ च ‘वसुधैव कुटुम्बकम्’ इत्यस्य भावनां साकार्य कृत्वा देशे विदेशे च ४,५०० तः अधिकं निशुल्क योगाभ्यासकेंद्राणि सञ्चालयति।
मुख्यमन्त्री उक्तवती, “योगस्य माध्यमेन वयम् केवलं शारीरिकरूपेण न स्वस्थाः स्याम, किन्तु मानसिकरूपेण च सशक्ताः, भावनात्मकरूपेण च स्थिराः स्याम। एषः आत्मचेतनां, एकाग्रतां, च संतुलनं च शिक्षयति, येन जीवनस्य चुनौतीषु दृढतया शान्त्या च सामना कर्तुं शक्यम्। भारतीयस्य प्राचीनऋषिपरम्परायाः उत्पन्नः योगः अद्य वैश्विकजीवनशैलीस्य अङ्गम् अभवत्।”
योगस्य अन्तरराष्ट्रीयस्तरे मान्यता प्राप्यताम् इत्यस्मिन् विषयकं प्रधानमंत्री नरेन्द्र मोदी महोदयस्य आभारं सा व्यक्तवती, उक्तवती च, “प्रधानमन्त्रिणः दूरदर्शिन नेतृत्वं वैश्विकदृष्टिः च भारतीयसंस्कृतेः अमूल्यं योगविभूतिं विश्वपटलं प्रतिष्ठितवन्तौ। वर्षे २०१४ संयुक्तराष्ट्रमहासभायाम् प्रधानमंत्रीस्य प्रस्तावेण २१ जूनं अन्तरराष्ट्रीययोगदिवसः घोषितः, यः भारतस्य प्राचीनपरम्परां आधुनिकजीवनस्य आधारं कर्तुं ऐतिहासिकः कदमः अभवत्।”
मुख्यमन्त्री उक्तवती, “अद्य ११ वर्षेषु योगः केवलं भारतदेशे न, अपितु सम्पूर्णे विश्वे स्वास्थ्यस्य, संतुलनस्य, मानसिकशान्तेः च प्रतीकत्वं प्राप्य करोडानां जनानां जीवने नव आयामं प्रदत्तवान्। प्रधानमंत्री मोदी महोदयस्य प्रेरणेः योगः अद्य सीमाभ्यः परितः वैश्विकचेष्टा अभवत्, यस्मिन ‘वसुधैव कुटुम्बकम्’ भावनां साकार्य कृतम्।”
मुख्यमन्त्री भारतीययोगसंस्थानस्य टीम् तथा सर्वेषां साधकानां शुभकामनाः दत्त्वा उक्तवती, “भारतस्य प्रगति च विश्वगुरुत्वं लभितुं मार्गः तदा एव प्रशस्तः भविष्यति यदा प्रत्येकः नागरिकः स्वस्थः भविष्यति। योगः अस्मान् ‘मी टू वी’, अर्थात् अहं यः समुच्चयः ‘वयं’ तम् प्रति नयति।”
सा अयं कार्यक्रमः विजयादशमी, गांधीजयन्ती, लालबहादुरशास्त्रीजयंती च इत्यादिषु महत्वपूर्ण अवसरेषु संयोज्य उक्तवती, “अद्य दिनं अस्मान् सत्यं, त्यागं, सेवा च प्रेरयति।”
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता