राष्ट्रीयस्वयंसेवकसंघस्य स्थापना-दिवसस्य अवसरपर्यन्तं मुरादाबाद-महानगरे २६ स्थलेषु पदसंचलनं निर्गतम्
राष्ट्रियस्वयंसेवकसंघस्य नाम अपि च कार्यं निरन्तरं वृद्धिं कुर्वन् भवति - बृजमोहनः
राष्ट्रीय स्वयंसेवक संघ के स्थापना दिवस के अवसर पर मुरादाबाद महानगर में निकलते पथ संचलन में शामिल स्वयंसेवक।


राष्ट्रीय स्वयंसेवक संघ के स्थापना दिवस के अवसर पर मुरादाबाद महानगर में निकलते पथ संचलन में शामिल स्वयंसेवक।


-पीतलनगरी बलदेवपुरीबस्तौ आयोजिते पथसंचलनकार्यक्रमे पूर्वं संघस्य विभागप्रचारकः बृजमोहनः

मुरादाबादः, 02 अक्टूबरमासः (हि.स.)। राष्ट्रीयस्वयंसेवकसंघः स्वस्य शताब्दीवर्षकार्यक्रमशृंखलायाम् विजयदशमी-तथा राष्ट्रीयस्वयंसेवकसंघस्थापनादिवसस्य अवसरात् गुरुवासरे षड्विंशतिस्थानेषु पृथग्वेलासु पथसंचलनकार्यक्रमं अकरोत्।

पीतलनगरीबलदेवपुरीबस्तौ आयोजिते पथसंचलनकार्यक्रमे पूर्वं राष्ट्रीयस्वयंसेवकसंघस्य विभागप्रचारकः बृजमोहन नामकः अवदत् यत् देशे प्रतिवर्षं लक्षसंख्याकाः सामाजिकसंस्थाः निर्मीयन्ते। तासां जीवनकालः द्वित्रवर्षपर्यन्तं शतद्विशतवर्षपर्यन्तं वा भवितुमर्हति। अधिकांशाः संस्थाः स्वसंस्थापकानां निधनानन्तरं स्वतेजः क्षययन्ति। काचित् संस्थाः अनुयायिभिः विभज्यन्ते, काचित् संस्थाः भावनाविवादेषु निधिसम्बन्धिषु च मुकद्मेषु पतित्वा चलन्तीव दृश्यन्ते। तासु संस्थासु कार्यनाम्नि किञ्चिदपि न भवति। काचित् संस्थाः केवलं देशीविदेशीदानार्थं निर्मीयन्ते, यस्याः नाम केवलं समाचारपत्रेषु प्रकाशितमात्रेण तस्याः अस्तित्वं ज्ञायते।

अस्य विपरीतम्, राष्ट्रीयस्वयंसेवकसंघस्य नाम कार्यं च सततम् वृद्धिं प्राप्नोति। संघः स्वस्य शताब्दीवर्षे सम्पूर्णवर्षं कार्यक्रमान् करिष्यति।

पथसंचलनकार्यक्रमेषु प्रमुखरूपेण विभागप्रचारकः बृजमोहनः, प्रान्तप्रौढप्रमुखः ओमप्रकाशशास्त्री, महानगरकार्यवाहः विपिनः, विभागसंचालकः सुरेन्द्रः, विभागसेवाप्रमुखः कमलकान्तः, विभागव्यवस्थाप्रमुखः सन्दीपः, विभागप्रचारकप्रमुखः पवनः, शारीरिकशिक्षणप्रमुखः देवेन्द्रः, महानगरव्यवस्थाप्रमुखः विवेकः, महानगरबौद्धिकप्रमुखः राहुलः, प्रमुखः अभिनवः, महानगरप्रचारप्रमुखः सञ्जीवचौधरी-अधिवक्ता, महानगरनगरप्रचारप्रमुखः डॉ. राजेश इत्यादयः उपस्थिताः आसन्।

हिन्दुस्थान समाचार / अंशु गुप्ता