आरएसएस इत्यस्य इतिहासः पाठ्यक्रमे समाविष्टः भविष्यति - प्रो॰ सत्यकामः
प्रयागराजम्, 02 अक्टूबरमासः (हि.स.)। उत्तरप्रदेश-राजर्षि-टण्डन-मुक्तविश्वविद्यालयस्य पाठ्यक्रमेषु राष्ट्रीय-स्वयंसेवक-संघस्य इतिहासः समाविष्टः भविष्यति। भारतीय-ज्ञान-परम्परायाः अन्तर्गते आरएसएस इत्यस्य इतिहासः स्नातक-तथा-स्नातकोत्तर-पाठ्यक्रमेषु समाव
प्रो सत्यकाम


प्रयागराजम्, 02 अक्टूबरमासः (हि.स.)। उत्तरप्रदेश-राजर्षि-टण्डन-मुक्तविश्वविद्यालयस्य पाठ्यक्रमेषु राष्ट्रीय-स्वयंसेवक-संघस्य इतिहासः समाविष्टः भविष्यति। भारतीय-ज्ञान-परम्परायाः अन्तर्गते आरएसएस इत्यस्य इतिहासः स्नातक-तथा-स्नातकोत्तर-पाठ्यक्रमेषु समाविष्टः भविष्यतीति घोषणां गांधी-जयन्त्याः अवसरः कुलपति-प्राध्यापकः सत्यकामः अकरोत्।

कुलपति-प्राध्यापकः सत्यकामः अवदत् यत् आरएसएस (राष्ट्रीयः स्वयंसेवक-संघः) भारतीय-ज्ञान-परम्परया च गहन सम्बन्धं धारयति। आरएसएस-विचारधारायां भारतीय-ज्ञान-परम्परा-सांस्कृतिक-न्यासयोः महत्त्वपूर्णं स्थानं विद्यते। तेन उक्तं यत् आरएसएस-दृष्टौ भारतीय-ज्ञान-परम्परा केवलं धार्मिक-दर्शनिक-विचारैः न परिसीमिता, अपि तु तस्यां सामाजिक-राजनीतिक-नैतिक-मूल्यानि अपि अन्तर्भवन्ति। भारतीय-ज्ञान-परम्परायां विश्वकल्याणाय महत्त्वपूर्णः संदेशः अस्ति।

कुलपतिना उक्तम् यत् आरएसएस भारतीय-ज्ञान-परम्परायाः विभिन्न-अङ्गेषु—“वसुधैव कुटुम्बकम्”, सहिष्णुता, विविधता, आत्मनिर्भरता, स्वदेशी-चिन्तनं च—विशेषं बलं ददाति। सः अवदत् यत् स्थानीय-उत्पादनानां स्वदेशी-विचाराणां च प्रोत्साहनाय एषः विषयः पाठ्यक्रमे समाविष्टः क्रियते। अस्य प्रयोजनं भारतीय-समाजं दृढं एकीकृतं च कर्तुम् अस्ति।

कुलपतिना उक्तम् यत् आरएसएस भारतीय-ज्ञान-परम्परायाः विभिन्न-अङ्गेषु—“वसुधैव कुटुम्बकम्”, सहिष्णुता, विविधता, आत्मनिर्भरता, स्वदेशी-चिन्तनं च—विशेषं बलं ददाति। सः अवदत् यत् स्थानीय-उत्पादनानां स्वदेशी-विचाराणां च प्रोत्साहनाय एषः विषयः पाठ्यक्रमे समाविष्टः क्रियते। अस्य प्रयोजनं भारतीय-समाजं दृढम् एकीकृतं च कर्तुम् अस्ति।

प्राध्यापकः सत्यकामः अवदत् यत् भारतीय-जीवनशैली परम्परागत-मूल्यानि, सामाजिक-समरसता, परस्पर-स्नेहः, आत्मीयता च, एषु स्थिताः। मानवीय-मूल्यानां विकासे आदर्श-उन्नयने च भारतीय-जीवनशैली महत्त्वपूर्णां उपादेयतां धारयति। तेन उक्तं यत् विश्वविद्यालयस्य अस्य पदक्षेपेण युवानां मध्ये राष्ट्रवादे अनन्यता उत्पद्यते, विकसित-राष्ट्रस्य अवधारणापि साकारः भविष्यति।

हिन्दुस्थान समाचार / अंशु गुप्ता