Enter your Email Address to subscribe to our newsletters
गांधीनगरम्, 20 अक्टूबरमासः (हि.स.)। गुजरातस्य मुख्यमन्त्री भूपेन्द्रः पटेल् नामकः सर्वान् भ्रातॄन्, भगिनीश्च तथा विश्वव्याप्तेषु सर्वेषु गुजराती–कुलेषु निवसतां परिवाराणाम् अभ्यन्तरं दीपावल्याः च विक्रमसंवत् २०८२ तस्य नववर्षस्य च शुभाशंसाः दत्तवान्। सः अवदत् यत्, अस्य नववर्षस्य अवसरः सर्वान् जनान् नूतन–उत्साहेन, आनन्देन च समृद्धेः मार्गे अग्रे नयेत्। राज्यसूचनाविभागेन प्रदत्ते वक्तव्ये उक्तम्—मुख्यमन्त्री–पटेल् दीपावल्याः च नववर्षस्य च शुभाशंसाः दत्वा अवदत्—“दीपावल्याः दीपमाला अन्धकारात् प्रकाशस्य दिशं प्रति गमनस्य प्रेरणां ददाति। एतया प्रेरणया गुजरात् ‘सर्वस्य सहकारेण, सर्वस्य विकासेन’ इति सकारात्मकेन दृष्टिकोणेन विकासस्य दिशि उत्कर्षं करोति।”
मुख्यमन्त्री अवदत् यत्, अस्य उत्सव–काले सर्वे नागरिकाः स्वदेशीय–वणिजः, शिल्पिनः, उद्योगिनश्च इत्येभ्यः कृते क्रय–विक्रय–संकल्पे दृढभावेन प्रवर्तेरन्। ‘प्रत्येक–गृहे स्वदेशीयम्’, ‘गृहे–गृहे स्वदेशीयम्’, ‘वोकल् फॉर लोकल्’ इति अभियानस्य माध्यमेन ‘आत्मनिर्भर–भारतस्य’ सन्देशः गृहात् गृहं प्रति नीयतामिति। सः अवदत् यत्, प्रधानमन्त्रिणा दीपावल्याः अवसरात् ‘अग्रिम–पीढ्याः जी.एस्.टी. सुधाराः’ इत्यस्य माध्यमेन लोकानाम् आनन्दस्य द्विगुणं बोनस् प्रदत्तम् अस्ति। एतेन कारणेन व्यवसायः अधिकं सुकरः जातः, विकासः तीव्रगत्या प्रचलति, गुजरात् च समृद्धेः नूतन–शिखराणि स्पृशति। मुख्यमन्त्रिणा उक्तम्—“भारतं २०४७ तमे वर्षे विकसित–राष्ट्रं कर्तुम् प्रधानमन्त्रिणः नरेन्द्र–मोदी–नामकस्य लक्ष्यस्य अनुरूपेण ‘विकसित–गुजरात्@2047’ इत्यस्य दृष्टिकोनस्य साक्षात्करणाय वयं ‘एजेंडा–फॉर्–2035’ इत्यनेन राज्यस्य सर्वाङ्ग–विकासस्य लक्ष्यं निर्धारितवन्तः स्म।”
मुख्यमन्त्रिणा अपेक्षा अपि व्यक्ता—“विक्रमसंवत्सरस्य अस्य नूतनवर्षे प्रधानमन्त्रिणः विकसित–भारत–दृष्टिकोनं विकसित–गुजरात्–माध्यमेन साकारं कर्तुं सर्वे गुजराती–जनाः दृढसंकल्पेन प्रवर्तेरन्।”सः अवदत्—“गुजरात् भारतस्य विकास–इञ्जिनस्य रूपेण स्वस्य विशेषां प्रतिष्ठां स्थापयितवान्। वर्षे २०३० राष्ट्रमण्डल–क्रीडानां आयोजनम् अहमदाबादे भविष्यति—एषः चान्यः गौरव–क्षणः भविष्यति। दीपावल्याः प्रकाश–उत्सवस्य अवसरात् मया एषा शुभ–कामना व्यक्ता यत् राज्यस्य संस्कृति–विकासौ च राष्ट्रस्य प्रेरणास्वरूपौ भवेताम्।”मुख्यमन्त्रिणा अन्ते एषा हार्दिका शुभाशंसा अपि व्यक्ता—“राज्यस्य अनवरत–विकास–यात्रां तीव्रगत्या प्रगतां कर्तुं दृढ–संकल्पेन सह सर्वे जनाः विक्रमसंवत्सरस्य अस्मिन् नववर्षे विकासस्य मार्गे अधिकं शीघ्रतया गच्छन्तु।”
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता