Enter your Email Address to subscribe to our newsletters
भाेपालम्, 20 अक्टूबरमासः (हि.स.)। अद्यतनदिवसे सर्वत्र राष्ट्रे दीपावलिः उत्सवः महतान्देन आचर्यते। अस्मिन्वर्षे कार्तिकामावास्या विंशतितमे अक्टूबरमासे आरभ्य एकविंशतितमे दिवसे समाप्ता भविष्यति, अतः दीपावली विंशतितमे अक्टूबरमासे आचर्यते। दीपावल्यां महालक्ष्म्याः च भगवानगणेशस्य च पूजनं विधीयते। मध्यप्रदेशस्य मुख्यमंत्री डॉ॰ मोहनयादवः दीपावलीमहापर्वणः अवसरं प्रदेशवासिनः प्रति शुभकामनाः दत्त्वा सर्वेषां सुखसमृद्ध्याः प्रार्थनाम् अकरोत्।
मुख्यमंत्री डॉ॰ यादवः सामाजिकमाध्यमे 'एक्स्' इत्यस्मिन् स्वस्य शुभाशंसासन्देशे लिखितवान् — “ॐ श्रीं ह्रीं श्रीं कमले कमलालये प्रसीद प्रसीद श्रीं ह्रीं श्रीं ॐ महालक्ष्म्यै नमः। समृद्ध्या, उल्लासेन, प्रकाशेन च आलोकितस्य महापर्वणः दीपावलिः हार्दिकाः शुभाशंसाः च। मां लक्ष्मीदेव्याः श्रीगणेशस्य च कृपा सदा अस्तु, सर्वेषां गृहाङ्गणे धनधान्येन परिपूर्णत्वं प्राप्नुयात् — इति प्रार्थना मम।”
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता