मुख्यमंत्री नीतीश कुमारः प्रदेशवासिभ्योऽददाद्दीपावल्याश्शुभकामनाः
पटना, 20 अक्टूबरमासः (हि.स.)। मुख्यमन्त्री नीतीशकुमारः दीपावलिपर्वस्य अवसरपर्यायेन प्रदेशवासिनः प्रति हार्दिकाः शुभकामनाः अर्पितवान्। स्वसन्देशे सः उक्तवान् यत्प्रकाशपर्व दीपावली तमसः उपरि प्रकाशस्य, अज्ञानस्य उपरि ज्ञानस्य, दुष्टतायाः उपरि सद्गुण
मुख्यमंत्री नीतीश कुमारः प्रदेशवासिभ्योऽददाद्दीपावल्याश्शुभकामनाः


पटना, 20 अक्टूबरमासः (हि.स.)। मुख्यमन्त्री नीतीशकुमारः दीपावलिपर्वस्य अवसरपर्यायेन प्रदेशवासिनः प्रति हार्दिकाः शुभकामनाः अर्पितवान्।

स्वसन्देशे सः उक्तवान् यत्प्रकाशपर्व दीपावली तमसः उपरि प्रकाशस्य, अज्ञानस्य उपरि ज्ञानस्य, दुष्टतायाः उपरि सद्गुणस्य च विजयस्य प्रतीकः अस्ति।”

मुख्यमन्त्रिणा जनान् प्रति आह्वानं कृतम् — “एतत् पर्वं परस्परसौहार्द्रभावेन, सद्भावेन, उल्लासेन च आचरेयुः।”

सः अपि प्रार्थितवान् — “दीपानां अयं उत्सवः राज्यं प्रति सुखं, शान्तिं, समृद्धिं च आनयतु।”

नीतीशकुमारः अवदत् यद्“दीपावलिः अस्मान् परस्परं प्रति प्रेम-सद्भावयोः स्थैर्यं धारयितुं प्रेरयति।”

सः सर्वान् प्रति अपि आह्वानं कृतवान् यत् “पर्यावरणसंवेदनशीलतया सुरक्षितरीत्या च दीपोत्सवः आचरणीयः, दीपप्रज्वलनं च सावधानतया करणीयम्।”

---------------

हिन्दुस्थान समाचार