मुख्यमन्त्रिणा उमर इत्यनेन जम्मूकाश्मीरप्रदेशस्य जनान् च राष्ट्रस्य सर्वेषां दीपावलिपर्वं उत्सवेन आचरतां जनान् प्रति हृदयपूर्णाः शुभाशंसाः दत्ताः
श्रीनगरम्, 20 अक्टूबरम् (हि.स.)। मुख्यमन्त्री उमर अब्दुल्ला इत्यनेन अद्य जम्मू-काश्मीरप्रदेशस्य जनान् च राष्ट्रस्य सर्वेषां दीपावलिपर्व उत्सवेन आचरतां जनान् प्रति हृदयपूर्णाः शुभाशंसाः दत्ताः। स्वसन्देशे सः उक्तवान् यत्, दीपोत्सवः अयं अस्माकं जीव
मुख्यमंत्री उमर ने जम्मू-कश्मीर के लोगों और देश भर में दिवाली का त्योहार मनाने वाले सभी लोगों को दी हार्दिक शुभकामनाएं


श्रीनगरम्, 20 अक्टूबरम् (हि.स.)।

मुख्यमन्त्री उमर अब्दुल्ला इत्यनेन अद्य जम्मू-काश्मीरप्रदेशस्य जनान् च राष्ट्रस्य सर्वेषां दीपावलिपर्व उत्सवेन आचरतां जनान् प्रति हृदयपूर्णाः शुभाशंसाः दत्ताः। स्वसन्देशे सः उक्तवान् यत्, दीपोत्सवः अयं अस्माकं जीवनस्य तमसः पर जयन्ती इव दुराचारस्य उपरि सदाचारस्य, सत्यस्य च धर्मस्य च विजयस्य प्रतीकः अस्ति। सः उक्तवान् यत् अयम् उत्सवः आशायाः सद्भावस्य च उत्सवः अस्ति, यः करुणा-एकता-आपसीसम्मानानां चिरस्थायिनां मूल्यानां प्रतीकः अस्ति, ये भारतस्य विविधसांस्कृतिकविरासतां समृद्धयन्ति। उमर अब्दुल्ला इत्यनेन आशां व्यक्तयन् अकरोत् यत् अयं दीपोत्सवः सर्वेषां गृहाणि सुख-शान्ति-समृद्धिभिः पूरयेत्। मुख्यमन्त्रिणा उक्तं यत् अयं दीपोत्सवः जम्मू-काश्मीरप्रदेशस्य च सम्पूर्णराष्ट्रस्य च कृते आनन्द-शान्ति-प्रगतिनाम् एकस्य नूतनयुगस्य आरम्भं करोतु।

हिन्दुस्थान समाचार / अंशु गुप्ता