दीपावल्याः अवसरे गोविन्ददेवजीमन्दिरे भक्तानां विशालः समुदायः एकत्रितः अभवत्। अन्नकूट–उत्सवस्य सिद्धता अपि चरमावस्थां प्राप्ता।
जयपुरम्, 20 अक्टूबरमासः (हि.स.)। दीपावल्याः अवसरे सोमवासरे आसीत्, यस्मिन् जयपुरस्थिते गोविन्ददेव–जी–मन्दिरे भक्तानां अतिविशालः सम्मर्दः दृश्यते । तस्मिन्नवसरे ठाकुर–श्री–गोविन्ददेव–जी स्वर्णपत्र–निर्मितया लप्पा–वस्त्रया तथा विशेषालङ्कारैः सुशो
गाेविंद देव जी फाइल फाेटाे


जयपुरम्, 20 अक्टूबरमासः (हि.स.)।

दीपावल्याः अवसरे सोमवासरे आसीत्, यस्मिन् जयपुरस्थिते गोविन्ददेव–जी–मन्दिरे भक्तानां अतिविशालः सम्मर्दः दृश्यते । तस्मिन्नवसरे ठाकुर–श्री–गोविन्ददेव–जी स्वर्णपत्र–निर्मितया लप्पा–वस्त्रया तथा विशेषालङ्कारैः सुशोभिताः आसन्। मन्दिर–प्राङ्गणं अष्टादशत: द्वाविंशतितम्याः अक्टूबर–तिथिपर्यन्तं विशेषदीपप्रभया अलङ्कृतम् अस्ति। पवित्रे कार्तिकमासे दीपावल्युत्सवस्य समये दर्शनार्थिनां संख्यायां वृद्धिं दृष्ट्वा मन्दिरप्रशासनम् प्रदर्शनीनां समयं परिवर्तितवन्तः। मङ्गल–प्रदर्शन्याः पूर्वं ठाकुर–श्रीजीनाम अभिषेकः कृतः, ततः पारम्परिकवस्त्र–आलङ्कारैः सह भूषिता अभवन्। तस्मिन् दिने लड्डूनां नैवेद्यम् अर्पितं, सायं च जगमोहनमण्डपे विशेषरङ्गोली अलङ्कृता आसीत्।

महन्तः अञ्जनकुमार–गोस्वामी अवदन् यत् गोविन्दधामे अन्नकूट–उत्सवः द्वाविंशे अक्टूबर, बुधवासरे, महोत्साहेन भविष्यति। तस्मिन् दिने मङ्गलारत्यन्ते ठाकुर–श्रीजीनाम पंचामृताभिषेकः क्रियिष्यते, तेषां प्राचीन–स्वर्ण–वस्त्रं च धापयिष्यते। महन्त–अञ्जनकुमार–गोस्वामेः सान्निध्ये मध्याह्ने द्वादशवादनात् द्वादशलघुपर्यन्तं विशेष–अन्नकूट–झाङ्क्याः दर्शनं भविष्यति, यस्मिन् ठाकुर–श्री–जी–नाम अन्नकूट–विशेष–शाक–ओदनं–पञ्चविंशति–कच्च–भोग–भेदाः च षट्पञ्चाशद्भिः भोगव्यञ्जनैः सह अर्पिताः भविष्यन्ति। अस्यां झाङ्क्यायां विंशतिः–पञ्चविंशतिश्च शाकभेदाः भविष्यन्ति। विशेष–झाङ्क्याया कारणात् तस्मिन् दिने राजभोग–झाङ्क्याः दर्शनं न भविष्यति, परन्तु अन्याः झाङ्क्याः यथावत् भविष्यन्ति। तस्मिन्नेव काले तुलसीमञ्चे गोवर्धन–पूजा, गौ–वच्छ–पूजा च सम्पन्ने भविष्यतः, ततः आरत्युपक्रमः अपि कृतः भविष्यति।

अन्यत्र गुप्त–वृन्दावन–धामे अपि दीपोत्सवस्य उपलक्ष्ये भव्य–सजावटं दीपप्रभा च कृतौ। तत्र कृष्ण–बलरामौ मोतिजडित–मुकुटाभ्यां विशेषवस्त्राभ्यां च अलङ्कृतौ। बेंगलूरुनगरात् आनितैः पुष्पैः भगवानोऽलङ्कृतौ। गुप्त–वृन्दावन–धामेऽपि अन्नकूट–उत्सवः द्वाविंशे अक्टूबर–तिथौ भविष्यति, यस्मिन् पंचामृताभिषेकः विशेष–अन्नकूट–झाङ्क्याश्च दर्शनं भविष्यति। तत्रापि ठाकुर–श्री–जी–नाम अन्नकूट–शाक–चावल–पञ्चविंशति–कच्च–भोग–भेदैः षट्पञ्चाशद्भिश्च भोगव्यञ्जनैः अर्चा भविष्यति।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता