Enter your Email Address to subscribe to our newsletters
समस्तीपुरम्, 20 अक्टूबरमासः (हि.स.)।नगरपरिषद्-ताजपुरनामके क्षेत्रे स्वच्छताकर्मिणः रविवासरे हड़तालं गतवन्तः, येन सम्पूर्णनगरस्य स्वच्छताकार्यं निवारितम्।
दीपावलिपर्वपूर्वं विशेषस्वच्छतायाः तयारीः क्रियमाणा आसीत्, किन्तु आकस्मिकया हड़तालया सर्वत्र कूष्माण्डपात्रवत् कचरस्य राशयः सञ्चिताः अभवन्।
सूचनानुसारं रविवासरे कार्यपालकपदाधिकारी जुल्फेकार अली प्यामी नामकः सब्जीमण्ड्यां स्थितं पोखरप्रदेशं निरीक्षितवान्। तस्मिन् निरीक्षणकाले तेन सुपरवाइजर-कर्मचारिणां च प्रति दुर्व्यवहारः कृतः इति आरोपः अभवत्।
क्रुद्धाः कर्मिणः विरोधरूपेण ठेलकेन ट्रैक्टरैः च पूरितं कचरं नगरपरिषद्के मुख्यद्वारे निक्षिप्य प्रकटविरोधं कृतवन्तः। तैः चेतावनी अपि दत्ता यत् — “यावत् न्यायः न लभ्यते, तावत् हड़तालः प्रवर्तिष्यते।”
उक्तं च यत् कार्यपालकपदाधिकारीः जुल्फेकार अली प्यामी पूर्वं अपि ताजपुरनगरपरिषद्मध्ये पदस्थः आसीत्, तस्मिन् काले अपि स्वच्छताकर्मिभिः वार्डपार्षदैः च विवादस्थितिः जातासीत्।
स्वच्छतासेवारूपेण नियोजितायाः संस्थायाः संचालकः राजीवकुमारसिंहः उक्तवान् — “मम ज्ञातं यत् घटना जाता, तेन कर्मिभिः सह वार्ता चालू अस्ति।”
तथैव स्वच्छताप्रबन्धकः मिथुनकुमारः अपि अवदत् — “हड़तालपरिसमापनार्थं संवादप्रक्रिया प्रवर्तमानास्ति।”
अन्यतः कार्यपालकपदाधिकारी जुल्फेकार अली प्यामी स्वविरुद्धान् आरोपान् असारान् निरस्तवान्। सः उक्तवान् — “मया निरीक्षणकाले स्वच्छतायाः व्यवस्थायां दोषः दृष्टः, अतः केवलं कर्मिणः प्रति तर्जनं कृतम्, न तु दुर्व्यवहारः।”
हिन्दुस्थान समाचार