Enter your Email Address to subscribe to our newsletters
चित्रकूटस्य ऐतिहासिकमेले सम्बन्धे उत्तरप्रदेशस्य सांसदप्रशासनात् सुरक्षा-व्यवस्थाः दृढतया प्रवर्तिताः।
पञ्च दिनपर्यन्तं चित्रकूटे दीपदान-मेला प्रवर्तिष्यते।
चित्रकूटम्, 20 अक्तूबरमासः (हि.स.)। भगवतः श्रीरामस्य तपोभूमौ चित्रकूटे दीपावल्याः विशेषं महत्त्वं विद्यमानम् अस्ति। मान्यते यत् लङ्कायाः जयात् प्राप्तवत्याः अनन्तरम् प्रभुः श्रीरामः चित्रकूटे आगत्य दीपदानं कृतवान्। त्रेतायुगात् आरभ्य चित्रकूटे दीपदानपरम्परा अद्यापि अनवरता प्रवर्तते। प्रतिवर्षं पञ्च दिनपर्यन्तं आयोज्यते दीपावल्याः मेला, यस्मात् देशात् भारतस्य सर्वत्रात् पञ्चाशत् लक्षात् अधिकाः श्रद्धालवः चित्रकूटं आगत्य देवगङ्गायाम्, मंदाकिनी च कामदगिरि पर्वते च दीपदानं कृत्वा भगवान् श्रीकामतानाथस्य दर्शनं कुर्वन्ति तथा जीवनस्य सुखसमृद्धेः कामनां कुर्वन्ति। मेले सम्बन्धे उत्तरप्रदेश-मध्यप्रदेशप्रशासनद्वारा मेला परिक्षेत्रे सुरक्षा-व्यवस्थाः दृढतया कृताः।
विश्वविख्यातं पौराणिकं तीर्थं चित्रकूटं भगवान् श्रीरामस्य तपोभूमिः अभवत्। वनवासकालस्य सर्वाधिक साढे ११ वर्षाणि प्रभुः श्रीरामः चित्रकूटे कामदगिरि पर्वते व्यतीतवन्तः। अस्यां पवित्रधरायां प्रभुः श्रीरामः पृथिवीं निश्चारहीनं कर्तुं प्रतिज्ञां कृतवान्।
कामदगिरि प्रमुखद्वारमन्दिरस्य महन्तः डॉ. मदनगोपाल दास महाराज, दिगंबरअखाडा महन्तः दिव्यजीवन दास महाराज, तथा कमतानाथ मन्दिरस्य प्रधानपुजारी भरतशरण दास महाराज अवदत् यत् लङ्का जयात् प्राप्तवत्याः अनन्तरम् अयोध्याम् गन्तुं यत्र प्रभुः श्रीरामस्य पुष्पक विमानम् अल्पकालाय चित्रकूटे अवसितम् आसीत्। अस्मिन काले साधुसंताः कोलभीलाः च अनन्तदीपं प्रज्वलयित्वा प्रभु श्रीरामस्य, अनुज लखनस्य, माता जानक्याः च स्वागतं कृतवन्तः।
ते अपि उक्तवन्तः यत् चित्रकूटात् एव देश-दुनियायाम् दीपावलिः आरभिता। त्रेतायुगात् आरभ्य चित्रकूटे दीपदानपरम्परा आज अपि अनवरता प्रवर्तते। प्रतिवर्षं धनतेरसात् आरभ्य पञ्च दिनपर्यन्तं मेला आयोज्यते, यस्मिन् पञ्चाशत् लक्षात् अधिकाः श्रद्धालवः चित्रकूटं आगत्य देवगङ्गायाम्, मंदाकिनी च कामदगिरि पर्वते च दीपदानं कुर्वन्ति तथा मनोकामनापूर्त्यर्थं कामतानाथसरकारस्य दर्शनं पूजनं च कुर्वन्ति। उत्तरप्रदेश-मध्यप्रदेशप्रशासनद्वारा समग्रं मेला परिक्षेत्रं अष्ट-क्षेत्रं (8 zone) तथा अष्टादश-खंडानि (18 sector) मध्ये विभक्तं कृत्वा जोनल् तथा सेक्टर मजिस्ट्रेटस्य तैनाती कृताः। डीएम शिवशरणप्पा जीएन तथा पुलिसअधीक्षक अरुणकुमारसिंहः फोर्ससहित रामघाटे तथा कामदगिरि परिक्रमार्गे व्यवस्थायाः निरीक्षणं कुर्वन्ति दृष्टन्ते। मेला क्षेत्रे लगभग सहस्र पुलिसकर्मिणः तैनाताः। अपि च अनेक मोबाईल वाहनानां तैनाती, खोया-पाया केन्द्रं, कन्ट्रोल् केन्द्रं च स्थाप्यते। मेला क्षेत्रे स्वच्छता, विद्युत्, जलम् इत्यादिषु व्यापकव्यवस्थाः कृताः। रामघाटे महिलानां वस्त्रपरिवर्तनाय ३० चेंजिंग रूम् निर्मिताः। श्रद्धालवः स्वागताय चौराहाः सजिताः। पैदलागत श्रद्धालवः विश्रामाय रैनबसेरे च कैंप् व्यवस्थाः निर्मिताः।
अपर जिलाधिकारी उमेशचन्द्र निगम तथा आसओ अपरारक्षकाधीक्षकः चित्रकूटम् सत्यपालसिंहः नगरपालिकाचित्रकूटस्य ईओ लालजी यादवसहित व्यवस्थां सतर्कतया पालयन्ति। देशात् भारतस्य २० लक्षात् अधिकाः श्रद्धालवः चित्रकूटं आगत्य देवगङ्गायाम्, मंदाकिनी च कामदगिरि पर्वते दीपदानं कृत्वा पुण्यलाभं प्राप्तवन्तः।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता