कबीरधाम - उपमुख्यमन्त्री डॉ. शर्मा दीपावलीपर्वणि स्थानीयविपणिषु क्रयणं कृतवान्, सर्वसाधारणैः सह संवादं च कृतवान्
कवर्धा 20 अक्टूबरमासः (हि.स.)। छत्तीसगढस्य उपमुख्यमन्त्री विजय शर्मा दीपावलीपर्वे अवसरे प्रधानमन्त्रिणः नरेन्द्र मोदी महोदयस्य “लोकल् फॉर् वोकल्” संदेशं आत्मसात्य कवर्धायां रविवासरे सायंकाले स्थानीयविपणिषु प्रस्थितः क्रयणं कृतवान्। तेन उक्तं यत्
उपमुख्यमंत्री विजय शर्मा  स्थानीय बाजार में  खरीदारी करते हुए


कवर्धा 20 अक्टूबरमासः (हि.स.)। छत्तीसगढस्य उपमुख्यमन्त्री विजय शर्मा दीपावलीपर्वे अवसरे प्रधानमन्त्रिणः नरेन्द्र मोदी महोदयस्य “लोकल् फॉर् वोकल्” संदेशं आत्मसात्य कवर्धायां रविवासरे सायंकाले स्थानीयविपणिषु प्रस्थितः क्रयणं कृतवान्। तेन उक्तं यत् उत्सवकालिनं समये स्वदेशीयानां वस्तूनां क्रयणेन न केवलं लघु व्यवसायिनः कारीगराश्च प्रोत्साहनं प्राप्नुवन्ति, किन्तु स्वदेशीयअर्थव्यवस्था अपि दृढता प्राप्नोति। शर्मा स्वस्य चिरपरिचितस्य सरल-सहजाभिनिवेशेन मोटरसाइकिलारूढः कवर्धा भ्रमणं कुर्वन् स्थानीयविपणिषु प्रस्थितः। तेन विक्रेतॄन् नागरिकांश्च सस्नेहम् अवलोक्य सर्वेभ्यः दीपावलीपर्वे हार्दिकं शुभकामनां समर्पिता। स्थानीयविक्रेतॄणां उपमुख्यमन्त्रिणः एतत् कृत्यं प्रशंसां लब्ध्वा उक्तम् यत् अनेन “लोकल् फॉर् वोकल्” प्रति जनसामान्येषु जागरूकता वृद्धिं प्राप्स्यति।

शर्मणा मार्गतटस्य विक्रेतॄणां प्रति दीपकं, पूजासामग्रीं, कमलं, सिंहाडा, धानस्य बालिं च अन्यान्यपदार्थानि क्रेतानि। दीपावलीपर्वणि शुभसन्दर्भे उपमुख्यमन्त्री सर्वेभ्यः स्वदेशीयानां वस्तूनाम् अनुग्रहं कर्तुं स्थानीयउद्योगानां समर्थनं च कर्तुं आग्रहं कृतवन्तः। तेन स्थानीयहोटेल् मध्ये गत्वा बालकैः नागरिकैः च सह अल्पाहारः कृतः।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता