दीपोत्सव-दीपावलीमहोत्सवे प्रतिष्ठितचिकित्सकानां सम्मानम् अभवत्
बीकानेरम्, 20 अक्टूबरमासः (हि.स.)। एडिटर्‌ एसोसिएशन्‌ आफ्‌ न्यूज़्‌ पोर्टल्स्‌ तथा रोटरी क्लब्‌ रॉयल्स्‌ बीकानेरस्य संयुक्ततत्वावधानम्‌।अधिष्ठाय त्रिदिवसीयं दीपावलिमेलं आयोजितम्‌, यस्याः अन्तर्गते प्रतिष्ठितचिकित्सकानाम्‌ सम्मानः अभवत्‌। अस्मिन्‌
दीपोत्सव दीपावली मेले में प्रतिष्ठित डॉक्टर्स का हुआ सम्मान


बीकानेरम्, 20 अक्टूबरमासः (हि.स.)। एडिटर्‌ एसोसिएशन्‌ आफ्‌ न्यूज़्‌ पोर्टल्स्‌ तथा रोटरी क्लब्‌ रॉयल्स्‌ बीकानेरस्य संयुक्ततत्वावधानम्‌।अधिष्ठाय त्रिदिवसीयं दीपावलिमेलं आयोजितम्‌, यस्याः अन्तर्गते प्रतिष्ठितचिकित्सकानाम्‌ सम्मानः अभवत्‌। अस्मिन्‌ अवसरे विधायकः जेठानन्दव्यासः, सरदारपटेलवैद्यकीयमहाविद्यालयस्य प्राचार्यः डॉ॰ सुरेन्द्रवर्मा, जिलाउद्योगसंघस्य अध्यक्षः द्वारकाप्रसादः पचिसिया, उद्यमी पियूषः शांगारी, ज्योतिषाचार्यः अनिलः पुरोहितः, रोटरीरॉयल्स्‌ अध्यक्षः सुनीलः चमडिया, विपिन्‌ लढा, भौतिकशास्त्रशिक्षकः जगदीशः सेवग्‌ इत्यादयः अनेके गण्यमान्याः अतिथयः उपस्थिताः आसन्‌।

विधायकः जेठानन्दव्यासः आयोजनसमित्याः तेन स्थानीयव्यापारिणां कृते प्रदत्तं मंचं सराहयामास, च तद्‌ प्रधानमन्त्रिणः नरेन्द्रमोदिनः “वोकल्‌ फॉर्‌ लोकल्‌” अभियानस्य दिशि एकं दृढं चरणं इति अवोचत्‌। सः स्थानीयव्यापारिणां द्वारा स्थापितान्‌ स्टाल्स्‌ निरीक्षितवान्‌ च आयोजनस्य प्रशंसां कृतवान्‌। सः उक्तवान्‌ यत्‌ राज्यसर्वकारस्य प्राथमिकता सदा एव उच्चचिकित्सासुविधाः प्रदातुम्‌ आसीत्‌, चिकित्सकानां कठोरपरिश्रमेण सामान्यजनाः स्वास्थ्ययोजनानां लाभं प्राप्नुवन्ति।

सरदारपटेलवैद्यकीयमहाविद्यालयस्य प्राचार्यः डॉ॰ सुरेन्द्रवर्मा उक्तवान्‌ यत्‌ बीकानेरे वैद्यकक्षेत्रे अग्रगण्याः चिकित्सकाः सेवार्थं प्रवृत्ताः सन्ति, राज्यसर्वकारः च निरन्तरं चिकित्सासुविधाः वर्धयति। सः उत्तमचिकित्सासेवाप्रदानाय स्वप्रतिबद्धतां पुनरुक्तवान्‌। येषां चिकित्सकानां सम्मानः कृतः, तेषु आयुष्‌, होम्योपैथिक्‌ तथा एलोपैथिक्‌ क्षेत्राणां चिकित्सकाः सम्मिलिताः आसन्‌।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता