मुख्यमन्त्रिणः दृष्टिः सफला अभवत् – महिलाः स्वावलम्बनस्य मार्गे प्रस्थिताः
श्री बाबा गोरखनाथ कृपा कार्यक्रमेण एमपीओ-संलग्ना इति सूचितम्। गोरखपुर-मण्डले 31,000 अधिकाः महिलाः एतेन कार्यक्रमेण प्रत्यक्षं लाभं प्राप्नुवन्ति
श्री बाबा गोरखनाथ कृपा एमपीओ से जुड़ चुकी हैं गोरखपुर मंडल की 31 हजार से अधिक महिलाएं*


श्री बाबा गोरखनाथ कृपा एमपीओ से जुड़ चुकी हैं गोरखपुर मंडल की 31 हजार से अधिक महिलाएं*


श्री बाबा गोरखनाथ कृपा एमपीओ से जुड़ चुकी हैं गोरखपुर मंडल की 31 हजार से अधिक महिलाएं*


श्री बाबा गोरखनाथ कृपा एमपीओ से जुड़ चुकी हैं गोरखपुर मंडल की 31 हजार से अधिक महिलाएं*


गोरखपुरम्, 20 अक्टूबरमासः (हि.स.)। बुंदेलखण्डस्य बलिनी मिल्क उत्पादक सङ्घस्य आदर्शेन गोरखपुरे निर्मितः श्री बाबा गोरखनाथ कृपा मिल्क उत्पादक संगठनः (एम्.पी.ओ.) द्वादश मासानां केवलं २२ मासानां क्रियाशीलता मध्ये यः परिणामः प्रदत्तः सः अत्यन्त उत्साहजनकः इति निर्दिष्टः। अस्मिन् एम्.पी.ओ.-नि, स्वस्य प्रथम पूर्णं वित्तीयं वर्षं कृते, दीपावल्याः पर्वे पात्रेभ्यः महिला शेयरहोल्डरभ्यः ५३.१६ लक्ष रुप्यकाणां निष्ठा-प्रोत्साहनं धनं च लाभांशं वितरितम्। एतत् मुख्यमंत्री योगी आदित्यनाथस्य दृष्टिं कर्मठतया सिद्धम् इति प्रदर्शयति। प्रोत्साहनं धनं लाभांशश्च एव दर्शयति यत् पशुपालनं, दुग्ध उत्पादनं च अनुगत्य मण्डलस्य सहस्रं महिलाः स्वावलम्बनमार्गे सफलतया अग्रे गच्छन्ति।

श्री बाबा गोरखनाथ कृपा एम्.पी.ओ. उत्तर प्रदेश राज्य ग्रामीण आजीविका मिशनस्य, मुख्यमंत्री योगी आदित्यनाथस्य निर्देशेन, नेशनल डेयरी डेवलपमेंट बोर्डस्य सहकारेण स्थापितः। अस्य एम्.पी.ओ.-स्य मुख्यकार्यपालकाधिकारिणः (सी.ई.ओ.) धनराज साहनी कथयति यत् केवलं २२ मासानां क्रियाशीलता मध्ये गोरखपुर-मण्डलस्य ३१ सहस्र महिलाः अस्य संगृहीताः, स्वस्य आर्थिकं बलं समृद्धं कुर्वन्ति। एम्.पी.ओ.-स्य अद्यतनं टर्नओवर १२५ करोड रुप्यकाणि अस्ति। अब तक एम्.पी.ओ. महिला शेयरहोल्डरभ्यः १०० करोड रुप्यकाणि अतिक्रम्य वितरितवान्। संगठनात् जुडिताः महिला प्रतिदिनं ६५ सहस्र लिटरात् अधिकं दुग्धं संग्रहयन्ति। एम्.पी.ओ.-सङ्गृहीताः लगभग १९ शताः महिलाः लक्षपति दीदियः जाताः। एषः एम्.पी.ओ. गोरखपुर, महराजगंज, देवरिया च कुशीनगर इत्यत्र मण्डलस्य चतुर्मासिक क्षेत्रे कार्यं कुर्वन् अस्ति। ५०० अतिरिच्य मिल्क पूलिंग प्वाइण्ट्स् माध्यमेन संग्रहितं दुग्धं मदर डेयरी संस्थायै आपूर्तिः क्रियते। लक्षपति दीदीनां अतिरिक्तः अन्याः महिला एवम् प्रतिमासं ७—८ सहस्रं रुप्यकाणि आयं गृहात् प्राप्तवत्यः।

एम्.पी.ओ.-स्य सी.ई.ओ. कथयति यत् अस्मिन् दीपावल्याः पर्वे पात्रेभ्यः महिला शेयरहोल्डरभ्यः ४२,१६,३३१ रुप्यकाणां निष्ठा-प्रोत्साहनं धनं च ११,३२० रुप्यकाणां शेयरपूंजी-लाभांशः वितरितः। एषा धनराशिः तेषां बङ्कखातायाम् ऑनलाइन् प्रेषिता। निष्ठा-प्रोत्साहनं धनं व्यापारं प्रति तेषां योगदानस्य आधारं प्रदत्तम्, यदा इक्विटी-शेयरलाभांशः प्रतिशेयरं ८ रुप्यकाणां दरात् प्रदत्तः। अस्य एम्.पी.ओ.-स्य प्रतिशेयरं अंकित-मूल्यं १०० रुप्यकाणि।

सी.ई.ओ. कथयति यत् एम्.पी.ओ.-संग्रहीता उपलब्धिः मुख्यमंत्री योगी आदित्यनाथस्य मार्गदर्शनं आशीर्वादं च कारणेन लब्धा। तेषां प्रेरणा, सहकारिता च आंदोलनस्य प्रति दूरदर्शी दृष्टिः एव कारणं यत् अद्य ग्रामिण क्षेत्रस्य महिलाः आत्मनिर्भरता समृद्धेः च मार्गे अग्रे गच्छन्ति।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता