Enter your Email Address to subscribe to our newsletters
श्रूयते—सूरणस्य शाकं भुक्त्वा गृहे सुखसमृद्धिर्भवति इति जनमान्यता अस्ति। आयुर्वेददृष्ट्या अपि तत् अत्यन्तं हितकरं मन्यते।
वाराणसी,20 अक्टूबरमासः (हि.स.)। उत्तरप्रदेशस्य वाराणसीनगरे सोमवासरे ज्योतिपर्व दीपावलिः महता उत्साहेन च आचर्यमाणा आसीत्। अस्मिन् पर्वणि जनाः विविधान् पक्वान्नान् मिठायश्च सह परम्परानुसारं सूरणशाकं वा चोखं च भुक्त्वा परम्परां पालनं कृतवन्तः। सनातनीकुटुम्बेषु स्त्रियः पारम्परिकरीत्या सूरणस्य शाकं अन्यान्यं च व्यञ्जनं निर्माय ततः परिवारजनैः अपि आस्थया उत्साहेन च उपभुक्तं। वस्तुतः दीपावलिपर्वणि सूरणशाकभक्षणं अनिवार्यम् इति आचर्यते।
साहित्यकारः हास्यकविश्च श्यामनारायणलालः (धकाधक् बनारसी) इत्याख्यः उक्तवान्—सूरणं नाम मूलेन युक्ता शाकं या या कृषिक्षेत्रात् उत्खन्यते तस्मिन् किञ्चित् अंशोऽपि भूमौ अवशिष्टः चेत् तस्मात् पुनः नवपादपः उत्पद्यते इति। अस्य सब्ज्याः एषा विशेषता जीवनस्य निरन्तरता वृद्धिश्च सूचयति। अतः एषा खुशहालीसमृद्ध्योर् प्रतीकत्वेन मन्यते। अस्मिन् दिने लक्ष्मीदेव्याः पूजा क्रियते। जनाः धनं सुखं सफलता च याचन्ते। अस्मिन् दिने यानि पक्वान्नानि निर्मीयन्ते तेषां मध्ये सूरणं विशेषमहत्त्वं धारयति।
स्वास्थ्यदृष्ट्या अपि एषा सब्जी अस्य ऋतौ अत्यन्तं हितकरा भवति। आयुर्वेदविशेषज्ञाः अपि मन्यन्ते यत् शरदृतोः आगमने ऋतुसन्धिकाले च सूरणशाकस्य सेवनात् मंदाग्निः शम्यति, पाचनतन्त्रं दृढं भवति, अनेकव्याधिभ्यः रक्षणं च लभ्यते इति। इदं च ज्ञायते यत् ज्योतिपर्वणि सूरणः आपणेषु ८०—१०० रूप्यकपर्यन्तं प्रति किलो मूल्यम् आसीत्। परम्परां पालनाय जनैः अस्य क्रीतिः बहुधा कृताभूत्। आपणेषु देशीयः सूरणः सह पर्वतीयः महाराष्ट्रदेशीयश्च सूरणः उपलब्धः आसीत्। बहवः जनाः देशीयस्य स्थाने पर्वतीयसूरणम् अधिकं प्राशयामासुः। बिहारदेशीयः सूरणः अपि विपणौ विपुलतया विक्रयः जातः।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता