Enter your Email Address to subscribe to our newsletters
बीकानेरम्, 20 अक्टूबरमासः (हि.स.)। दीपावल्याः अवसरात् यदा सम्पूर्णं नगरं प्रकाशदीपैः प्रकाशितः भवति, तदा सर्वेषामपि मनसि एषा आकाङ्क्षा भवति यत् अस्मिन् पावने दिने नगरसेठलक्ष्मीनाथस्य एकवारं दर्शनं लभ्येत। अस्य दिने दर्शनं सौभाग्यदर्शनं मन्यते।
नगरसेठस्य दरबारे दीपावल्याः अवसरात् त्रिदिनात् श्रद्धालूनां पङ्क्तयः विराजन्ति स्म। दीपावल्याः दिने प्रातःकाले एव दर्शनार्थिनः आगतवन्तः। “हे नाथ”, “खम्मा”, “जुगलजोड ने घणा-घणा पगे लागणा”, “सांवरा सेठ–पोंचाये ठेठ” इत्यादयः भक्तिशब्दाः उच्चारयन्तः ठाकुरजिने प्रसादं फलानि पुष्पाणि च अर्पयन्ति स्म।
पुजारीदलैः अपि अस्मिन् विशेषे अवसरं प्रति निजमन्दिरं भव्यं शालीनं च विधानेन अलङ्कृतम्। ठाकुरजिनः प्रतिमायाः श्रृंगारः तादृशः अप्रतिमः अभवत् यः निरीक्ष्य मनो न तृप्यति। जनसमूहम् श्रद्धालूंच च दृष्ट्वा केवलं क्षणमात्रं दर्शनं लभ्यते, तथापि तेनैव ते सन्तुष्टाः भवन्ति।
अन्यस्मिन् पारे मन्दिरस्य भित्तयः सह समग्रः परिसरः दीपप्रकाशैः शोभितः। मन्दिरस्य पुरतः लोककलाकाराः नगाडातालं वादनं कुर्वन्तः सारङ्गीस्वरेण सह भगवतः भजनानि गायन्ति स्म। सर्वं वातावरणं भक्तिप्रेमसहितं श्रद्धामयं च जातम्। दर्शनं कृत्वा दर्शनार्थिनः अपि किञ्चित् कालं तत्रैव शान्त्या सह उपविशन्ति स्म। गढगणेशमन्दिरं, हनुमन्मन्दिरं, सन्तोषीमातामन्दिरं च सह लक्ष्मीनाथमन्दिरपरिसरस्य सौन्दर्यं दीपावल्यां बहुगुणं वर्धितम्।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता