मुख्यमंत्रिणा पत्रकारस्य स्व राजीवस्य परिजनैः सह मेलनम्
उत्तरकाशी, 20 अक्टूबरमासः (हि.स.)मुख्यमन्त्रिणः पुष्करसिंहधामिनः आश्वासनेन उत्तरकाश्याः स्वतंत्रपत्रकारस्य स्वर्गीयराजीवप्रतापस्य परिवारैः देहरादूनेन धरनां समाप्तं कृतम्। विवरणम् – रविवासरे दीपावलिपूर्वे देहरादूनस्थे गांधीउद्याने उत्तरकाश्याः स्व
भाजपा नेता दीपक बिजल्वाण के नेतृत्व में पीड़ित परिवार से मुख्यमंत्री की  मुलाकात करवाते हुये


उत्तरकाशी, 20 अक्टूबरमासः (हि.स.)मुख्यमन्त्रिणः पुष्करसिंहधामिनः आश्वासनेन उत्तरकाश्याः स्वतंत्रपत्रकारस्य स्वर्गीयराजीवप्रतापस्य परिवारैः देहरादूनेन धरनां समाप्तं कृतम्।

विवरणम् – रविवासरे दीपावलिपूर्वे देहरादूनस्थे गांधीउद्याने उत्तरकाश्याः स्वतंत्रपत्रकारस्य स्वर्गीयराजीवप्रतापस्य सातमासगर्भिण्या पत्नी मुस्कान्, पिता मुरारीलाल्, माताजी सोनिका देवी च अन्यसमर्थकैः सह धरनायां उपविष्टाः आसीत्।

समाचारस्य विज्ञापनं लब्ध्वा पूर्वजिलाध्यक्षः पंचायत् उत्तरकाश्याः अध्यक्षः भाजपा नेताः दीपक् बिजल्वाणः धरना स्थले आगत्य पीडितपरिवारस्य मागं न्याय्यां मन्यन्ते। तेन तत्क्षणात् मुख्यमन्त्री पुष्करसिंहधामीं सम्पर्कितम्। मुख्यमन्त्री तान् वार्तायै स्वगृहे आमन्त्रयति। भाजपा नेतृ दीपक् बिजल्वाणस्य नेतृत्वे रात्रौ परिवारजनैः ज्ञापनं मुख्यमन्त्रीं समर्पितम्। मुख्यमन्त्री आश्वासनं दत्तवान् यत् सर्वे मागाः पूर्त्यन्ते।

उल्लेखनीयं यत् पत्रकारस्य स्वर्गीयराजीवप्रतापस्य परिवारः, उत्तरकाश्याः जनाः, बहवः सामाजिकसंघटनाः च देहरादूनस्थे गांधीपार्के धरनायां उपविष्टाः आसन्। ताः न्यायस्य प्राप्तये तथा मृत्यु सत्यं प्रकाशयितुं सी.बी.आई. जाँचं कर्तुं च प्रयत्नवन्तः। तेषां सातमासगर्भिण्याः पत्नी स्थायिकं रोजगारं प्राप्नुयात् इति अपि चास्मिन धरनायां संलग्नाः आसन्।

ज्ञापनस्य दातृकृते परिवारस्य पत्नी मातापितरः च, पूर्वजिलापंचायताध्यक्षः दीपक् बिजल्वाणः, अधिवक्ता संदीप् चमोली, प्रदीप् भट्ट, लक्ष्मण् भण्डारी, डॉ० चन्द्रलाल् भारती, विकासकुमारः, जयप्रकाश् कोहली च उपस्थिताः आसन्।

उल्लेखनीयं यत् १८ सेप्टेम्बर् रात्रौ ११:४० वादने रहस्यमयपरिस्थितिषु स्वर्गीयराजीवप्रतापः लुप्तः। अनन्तरं तस्य कार् भागीरथीनद्या काठे प्राप्ता, किन्तु ११ दिनपर्यन्तं तस्य लोकेन दृश्यः न अभवत्। २८ सेप्टेम्बर् जशियाडा झीलात् तस्य शवः प्राप्तः।

एतस्य घटनायाः अनन्तरं परिवारः स्थानिकजनः च गम्भीरसंदेहसंयुक्ताः आसन्। परिवारजनैः अपहरणसाजिशायाः आशंका व्यक्ता। उत्तरकाश्याः पुलिस् अपि मामलायाम् रिपोर्ट् अभिलेखितवती। अनन्तरं पुलिस् महानिदेशकस्य निर्देशनानुसारं एस.आई.टी् समितिः निर्मिता। पुलिस् उपाधीक्षकः जनकसिंह् पंवारस्य नेतृत्वे निर्मितः एस.आई.टी् उक्तवान् यत् अद्यतनपर्यन्तं सर्वे जाँचाः स्वर्गीयराजीवप्रतापस्य मृत्युः वाहनदुर्घटनया जातः इति प्रतिपादिता।

हिन्दुस्थान समाचार