Enter your Email Address to subscribe to our newsletters
समाजयोजनस्य कार्यं करिष्यते तु रामराज्यम् आनेतुं किञ्चनापि बलं न बाधकम्- योगी
अयोध्या, 20 अक्टूबरमासः (हि.स.)।मुख्यमन्त्री योगीआदित्यनाथः सोमवासरे अयोध्याधाम्नि कारसेवकपुरं प्राप्तवान्। तत्र ते संतैः सह सभा अचिन्तितवान्। चर्चायाः अनन्तरं योगीः संतैः सह अल्पाहारं कृतवन्तः। तेन संततीनां सम्माननं अपि कृतः। ततः कारसेवकपुरस्य गौशालायां गवः गुड़ं, चणं च केलः च दत्ताः।कारसेवकपुरे मुख्यमन्त्री योगीआदित्यनाथः दीपावलिमिलनकार्यक्रमे संबोधनं कृतवान्। उक्तवान् सः –“समाजस्य सर्वे वर्गाः मिलित्वा कार्यं कुर्वितव्यं। यदा कोऽपि उपलब्धिः समक्षे आगच्छति, तदा अस्माकं निश्चिन्तता शिथिलता च दोषरूपेण परिणमति। एषः समयः शयनेन व्यतीतये नास्ति। समाजे तोड़कः राष्ट्रे च तोड़कः तत्वेषु सावधानता आवश्यकम्। श्रीरामजन्मभूमिम् आंदोलनकाले च अयोध्यायाम् श्रीरामललाभिराजमानस्य समये च अस्माकं दायित्वं वृद्धं जातम्। अतः समाजस्य प्रत्येकसप्तकं सम्मिलयितुम् आवश्यकम्।उत्सवस्य उत्साहः तदा एव सार्थकः, यदा समाजस्य प्रत्येकसप्तकं अस्माकं हर्षे सम्मिलितं भवति। अन्तिमपायदानं उपविष्टं व्यक्ति अपि गले मिलित्वा सम्मिलितः भवेत्।रामजन्मभूमि-हनुमानगढी दर्शनानन्तरं यदा ते गत्वा अयोध्याधामस्य स्वच्छतायाः नवीनमानकानि रचयतामध्ये आगत्यत्। ततः ते तान् जनान् प्राप्तवन्तः यः जीवनपर्यन्तं जनान् नद्या पारितुम् साहाय्यं कुर्वन्ति। निषादबस्तौ तत्र आगत्य मम मिष्ठानवितरणस्य अवसरः लब्धः। भगवान् श्रीरामः अपि तथा कृतवन्तः। ते निषादराजं आलिङ्गितवन्तः, शबरीं जूठबेरं खादितुं कृते कृतज्ञतां प्रकटितवन्तः। शबरी प्रभुः प्रतीक्षां कुर्वत्याः दर्शनं कृत्वा अभिभूताः अभवन्।मुख्यमन्त्री उक्तवन्तः – “यदि अद्य समाजं सम्मिलयितुं कार्यं कुर्याम, तर्हि रामराज्यस्य आगमनम् अवरोधः न भविष्यति। एषा आत्मनिर्भरभारतस्य संकल्पना रामराज्यस्य च अवधारणां साकारयिष्यति।”संतसमाजात् दीपावल्याः अवसरस्य आशीर्वादं प्रार्थयित्वा मुख्यमन्त्री उक्तवन्तः – “यत्र अभावः अस्ति, तत्र स्वकीयाः आशीर्वादेन तस्य पूर्तिः कुर्यात्। दीपावल्याः मिष्ठानं तत्रापि प्रेषयितुं योगदानं दत्तव्यम्।”मुख्यमन्त्री योगीआदित्यनाथः सम्पूर्णप्रदेशवासिभ्यः दीपावलिकामङ्गल्यशुभकामनाः दत्त्वा उक्तवन्तः – “दीपावली केवलं गृहेषु न सिमितव्या, किन्तु समाजस्य अन्तिमव्यक्तिं प्रति च प्रकाशः यावत् आगच्छतु।”ते श्रीरामजन्मभूमिन्यासस्य महासचिवं चंपतरायं वरिष्ठप्रचारकं पुरुषोत्तमनायकं गोपालजीं च सहित सर्वान् वरिष्ठप्रचारकान् स्वयंसेवकान् च कार्यक्रमसफलतायै धन्यवादं दत्तवन्तः। तेन पूज्यसंतानां अभिनन्दनं अपि पुनः कृतम्। जयजयश्रीरामः।रामकथापार्कस्य वायुयानस्थानकसमीपे नगरनिगमस्य १५० स्वच्छकर्मचारिणः ५० नाविकाः च सम्मानिताः, उपहारैः सह। ततः ते स्वच्छकर्मचारिणः नाविकाश्च उत्कृष्टकृत्यं कृते वर्धापनानि दीपावल्याश्शुभकामनाः च प्राप्तवन्तः।
हिन्दुस्थान समाचार