उज्जैनः शीतकालय प्रारंभेन सोमवासरतो भगवतो महाकालस्य स्नानम् ऊष्णजलेन आरप्स्यते
उज्जैन, 20 अक्टूबरमासः (हि.स.)।शीतकालारम्भसमये सोमवासरे भगवतः श्रीमहाकालेश्वरस्य स्नानं उष्णजलेन आरब्धम्। सोमदिने दीपोत्सव-महापर्वस्य अवसरः आसीत्। तस्मिन् अवसरः प्रभाते भगवतः श्रीमहाकालेश्वरस्य पंचामृताभिषेकः कृतः। तस्मिन् समये महाकालेश्वरमन्दिरस
शीतकाल के प्रारंभ होने से सोमवार से भगवान श्री महाकालेश्वर जी का स्नान गर्म जल से आरंभ किया गया।


उज्जैन, 20 अक्टूबरमासः (हि.स.)।शीतकालारम्भसमये सोमवासरे भगवतः श्रीमहाकालेश्वरस्य स्नानं उष्णजलेन आरब्धम्।

सोमदिने दीपोत्सव-महापर्वस्य अवसरः आसीत्। तस्मिन् अवसरः प्रभाते भगवतः श्रीमहाकालेश्वरस्य पंचामृताभिषेकः कृतः।

तस्मिन् समये महाकालेश्वरमन्दिरस्य पुजारिपरिवारस्य स्त्रीभिः सुगन्धिद्रव्यचन्दनतैलेन च भगवानाम् अभ्यङ्गस्नानं कृतम्।

अनन्तरं सुपार्या भगवतः दृष्टिदोषम् अपहर्तुं कर्पूरारती च कृता।

ततः रुद्रसूक्तपाठः सम्पन्नः।

---------------

हिन्दुस्थान समाचार