Enter your Email Address to subscribe to our newsletters
-अयोध्या दीपोत्सवे भव्य कीर्तिमानं रचित्वा मुख्यमंत्री योगी प्राप्नोत् निषादानां मलिनां बसतिम्
अयोध्या, 20 अक्टूबरमासः (हि.स.)।दीपोत्सवे 2025, रविवासरे, द्वे कीर्तिमाने सृजिते। अनन्तरम् मुख्यमन्त्री योगी आदित्यनाथः सोमवासरे प्रातःकाले निषादबस्तीं गतवान्। ते स्थानिकैः जनैः सह दीपावलि उत्सवम् आचरितवान्। बालकेभ्यः मिष्टान्नानि, उपहाराणि च फुलझड्यः च वितरितानि। वृद्धानां मातृभ्रातृणां च साक्षात् मिष्टान्नफलपेटिकाः च प्रदत्ताः।मुख्यमन्त्री अवदत् – “प्रतिगृहे दीपं प्रज्वालयितव्यं। एष दीपः अयोध्यायाः प्रतीकः भविष्यति तथा तेन मां लक्ष्मीं आगमनं स्यात्।”
जय श्रीराम उद्घोषःमुख्यमन्त्री योगी आदित्यनाथः कार्यक्रमस्य प्रारम्भं जय श्रीराम, भारतमातायाः जय, सरयूमैया जय इत्युक्तया कृतवान्। ते अवदत् –“सौभाग्यवती वृत्तिः यत् दीपावलि पावनसमये माम् अयोध्या धामस्य निषादबस्ती आगमनस्य अवसरः लब्धः। यैः जीवनपर्यन्तं परजनानां उद्धारकार्यं कृतम्, तेषां मध्ये आगत्य तेषां अभिनंदनं करोमि। जब श्रीरामः वनवासाय गच्छन्, तदा मित्रता-सहाय्याय निषादराजः एव प्रथमं आगतः। त्रेतायुगात् आरब्धा मैत्री अद्यापि दीपोत्सवस्य माध्यमेन अयोध्यायाम् प्रवर्तते।”
विशेषतया निषादबस्तीमध्ये वितरित मिष्टान्नमुख्यमन्त्री अवदत् – “दीपोत्सव एव अद्य दीपावलि। यदि वयं सर्वे मिलित्वा उत्सवस्य सहभागी भवामः तर्हि आनन्दः वृद्धिमान्। अद्य विशेषतया निषादबस्ती मिष्टान्न वितरणाय उपस्थितोऽस्मि। कतिपयजनानां हस्तेन उपहाराणि प्रदत्तानि, अन्येषां कृते व्यवस्थानि कृतानि। सर्वे जनाः मिष्टान्नं गृहं प्राप्य आनंदं परिवारं च प्रसरयिष्यन्ति।”
स्वच्छतायाः प्रशंसायां मुख्यमन्त्री अवदत् – “अत्र दृष्ट्वा मम हृदयः हृष्टः यत् युष्माकं मोहल्ला स्वच्छः सुशोभितः। प्रधानमंत्री नरेंद्र मोदी प्रत्येकं भारतवासिनं स्वच्छतायाः प्रति जागरूकं कृतवान्। स्वच्छं भविष्यत्, स्वस्थं भविष्यत्। यः अन्यस्य मोहल्लं शुद्धं करोति, तस्य स्वस्य मोहल्ला अपि स्वच्छः भविष्यति। युष्माभिः लघु-बस्ती अतीव सुन्दरं स्वच्छं च कृतम्। तस्मात् सर्वेभ्यः अभिनन्दनम्।”
मुख्यमन्त्रीद्वारा घर-घर उपहार वितरणम्मुख्यमन्त्री मातगैड मोहल्ला (वार्ड 31) देवकाली तथा कंधरपुर (मांझी नगर) निषादबस्ती (वार्ड 01 अभिराम दास) गत्वा मिष्टान्नानि, फलों की टोकरी, दीपावली उपहाराणि च वितरितवन्तः। बालकेभ्यः अपि उपहाराणि प्रदत्तानि। ततः टोफ़ी, चॉकलेट, फुलझड़ियाँ वितरिताः।
बालकेभ्यः स्नेहमुख्यमन्त्री लघु-बालकं कुलं गृह्य दुलारः कृतवान्। ते संतैः सह अभिभावकैः अपि दृश्यन्ते। परिवारजनैः सह सेल्फी कृत्वा, पादस्पर्शेन आशीर्वादं लब्धवान्। मुख्यमन्त्री योगी आदित्यनाथस्य स्नेहं पृत्वा परिवारजनाः मोहल्लेवासी च भावविह्वलाः अभवन्।
मातगैड कोतवाल मन्दिर दर्शनंदीपोत्सवानन्तरं मुख्यमन्त्री मातगैड कोतवाल मन्दिरम् आगत्य विधिवत् पूजनं कृत्य आशीर्वादं प्राप्तवान् तथा सुखी समृद्ध प्रदेशस्य कामना अकरोत्।उपस्थिताः गणमान्याः उत्तरप्रदेशस्य कृषिमन्त्री सूर्यप्रताप शाही, महापौर गिरीशपति त्रिपाठी, विधायक वेदप्रकाश गुप्त, भाजपा जिलाध्यक्ष संजीव सिंह, महानगर अध्यक्ष कमलेश श्रीवास्तव च उपस्थिताः।
---
हिन्दुस्थान समाचार