Enter your Email Address to subscribe to our newsletters
देहरादूनम्, 21 अक्टूबरमासः (हि. स.)। प्रदेशकांग्रेससमितेः वरिष्ठ–उपाध्यक्षः (संगठनविभागे) सूर्यकान्तः धस्माना इत्यनेन यूके–त्रिपल–एससी स्नातक–स्तरीय–परीक्षा–पत्र–रहस्य–प्रसरण–प्रकरणस्य एकमास–समाप्तौ राज्य–सरकारं प्रति तीक्ष्णं प्रहारं कृतम्। तेन आन्दोलने स्थितानां परीक्षार्थिनां च यूनां नेतॄन् अपि उत्तरार्थं प्रष्टुम् उद्यतः।
धस्माना इत्यनेन मङ्गलवारे दलमुख्यालये पत्रकारैः सह संवादे उक्तम् यत् गतमासे सितम्बर–एकविंशतितमे दिने यूके–त्रिपलएससी–स्नातकस्तरीयपरीक्षापत्रस्य रहस्यप्रसारणम् अभवत्। तस्यैव दिने कांग्रेसदलम् स्वं पक्षं स्पष्टं कृत्वा सर्वकारं प्रति त्रयः अभियाचनाः कृतवद्—(१) उक्त–प्रकरणस्य अन्वेषणम् उच्चन्यायालयस्य उपविष्टन्यायाधीशस्य निरीक्षणे सीबीआईसंस्थया करव्यम्, (२) रहस्य–प्रसारित–पत्रं निरस्त्य पुनः परीक्षा करव्या, (३) यूके–त्रिपल–एससी–अध्यक्षः गणेश–मर्तोलिया तत्क्षणं पदात् निष्कास्यताम्।
धस्माना इत्यनेन उक्तम्—सरकारस्य च भाजपा–दलस्य च स्वरः सर्वथा परिवर्तितः। मुख्यमन्त्रिणा सीबीआई–अन्वेषणस्य अनुमोदनं कृतम्, एकल–आयोगस्य सिफारिशा अनुसारं पत्रं निरस्तं कृतम्, नूतना परीक्षातिथिः अपि प्रकाशिताभूत्—ततः युवान् आन्दोलनेतारः सर्वकारं प्रति कृतज्ञतां प्रकटयन्तः मुख्यमन्त्रिणं पुष्पगुच्छैः सम्मानयन्तः च अभवन्। अद्य यदा परीक्षापत्ररहस्यप्रसारणाय एको मासः व्यतीतः, मुख्यमन्त्रिणः सीबीआई–अन्वेषण–सिफारिशायाश्च त्रयोविंशतिदिनानि गतानि, तदा कांग्रेससर्वकारं प्रति च युवानेतॄन् प्रति च त्रीन् प्रश्नान् पृच्छति—(१) सीबीआई–अन्वेषणस्य स्थितिः का? (२) रहस्यप्रसारणं करण्तः तथा नकल–संवर्धकाः कदा उजागरिष्यन्ते? (३) यूके–त्रिपलएससी–अध्यक्षः गणेश–मर्तोलिया, यः परीक्षापत्ररहस्यप्रसारणं न स्वीकृतवान्, सः पदात् कदा बर्हास्यते? यदि शीघ्रं सरकारः बेरोजगार–युवान् परीक्षार्थिनां च प्रश्नानां सम्यक् उत्तरं न दास्यति, तर्हि कांग्रेसः स्वस्य नूतन–आन्दोलन–रणनीतिं निश्चित्य प्रवर्तिष्यति।
धस्माना इत्यनेन पत्रकारैः पृष्टः सन् प्रदेशभाजपावरिष्ठनेताराजपुरविधायकः खजानदासाय अभिनन्दनं दत्त्वा उक्तवान्—“यत् आरोपं कांग्रेस् चत्वारि वर्षाणि यावत् आरोपयति, तस्मिन् अद्य खजान–दासेन स्वहस्ताक्षरेण मुद्रनं कृतम्”—इत्यनेन तेन उक्तं यत् “जिलाध्यक्ष–मन्त्रिणः स्व–प्रभार–जिलेषु न गच्छन्ति” इत्ययं दोषः सत्यः। एवं वरिष्ठतमः भाजपा–विधायकः बिशनसिंहचुफालनामकः अपि प्रत्यक्ष–दृश्य–साक्ष्ये उक्तवान्—“प्रदेशे अधिकारी मुख्यमन्त्रिणः मन्त्रिणां च आदेशान् न पालन्ति। एवं कांग्रेसदलस्य वरिष्ठनेता सूर्यकान्तधस्माना इत्यनेन राज्य–सरकारं प्रति कठोरं प्रश्नोत्तरी–सत्रं उद्घोषितम्।
हिन्दुस्थान समाचार / अंशु गुप्ता