हर्षोल्लासेन समाचरितं दीपावल्याः पर्व, विस्फोटिताः विस्फोटाः विहिता भगवत् पूजा
जौनपुरम्, 21 अक्टूबरमासः (हि. स.)। सोमवासरे दीपावलीपर्व सम्पूर्णे जनपदे हर्षोल्लासेन मन्यते। बालकयुवा च आतिशबाजी कृत्वा रात्रौ पर्यन्तं नभः वर्णीतः आसीत्। दीपावलिपर्वसंध्यायां जनाः स्वगृहेषु गृहसज्जां कृत्वा पूजन-अर्चनं कृतवन्तः। ततः आतिशबाजीक्र
पटाखे छुड़ाकर दीपावली की खुशी मनाते हुए


घरों में मां लक्ष्मी और गणेश जी की पूजा अर्चना करते हुए


मंदिर में पूजन करते हुए


जौनपुरम्, 21 अक्टूबरमासः (हि. स.)।

सोमवासरे दीपावलीपर्व सम्पूर्णे जनपदे हर्षोल्लासेन मन्यते। बालकयुवा च आतिशबाजी कृत्वा रात्रौ पर्यन्तं नभः वर्णीतः आसीत्।

दीपावलिपर्वसंध्यायां जनाः स्वगृहेषु गृहसज्जां कृत्वा पूजन-अर्चनं कृतवन्तः। ततः आतिशबाजीक्रमः आरब्धः, यः रात्रौ विलम्बपर्यन्तं निरंतरः आसीत्। अस्मिन समये बालकाः कुलकुटुम्बेन सह मुख्यतया उज्ज्वलपटाका:—अनारः, फुलझड़ी, चरखी च इत्यादीनि क्रीडितवन्तः। अभिभावकाः विशेषतया एतानि बालकानां कृते आहरितवन्तः।

लघुबालाः दादाजी-आजी च मातापितरः सह फुलझड़ी प्रज्वालय सुखं अनुभवन्ति। कतिपय रॉकेटाः आकाशे गत्वा बहुप्रतीकं फूटितवन्तः, येन इव भूमौ तारा: अपतिताः।सड़कोपरे पटाकानां कारणं चलनं क्लेशदायकम् आसीत्। नगरस्य सर्वत्र एष दृश्यः रात्रौ विलम्बपर्यन्तं दृष्टः। सड़कोपरे जनाः परस्परं दीपावलिपर्वस्य शुभकामनाः दत्तवन्तः।

एवं जनाः स्वगृहेषु माता लक्ष्मी गणेशश्च विधिविधानपूर्वकं पूजनं अर्चनं च कृतवन्तः।एतस्मिन समये पटाकानां कारणेन किञ्चन अप्रियदुर्घटना न जायेत् इत्यस्मिन् हेतोः पुलिस प्रशासनः जिल्ला प्रशासनश्च अग्निशमनदलैः सततं सक्रियाः आसन्।

---

हिन्दुस्थान समाचार