Enter your Email Address to subscribe to our newsletters
जौनपुरम्, 21 अक्टूबरमासः (हि. स.)।
सोमवासरे दीपावलीपर्व सम्पूर्णे जनपदे हर्षोल्लासेन मन्यते। बालकयुवा च आतिशबाजी कृत्वा रात्रौ पर्यन्तं नभः वर्णीतः आसीत्।
दीपावलिपर्वसंध्यायां जनाः स्वगृहेषु गृहसज्जां कृत्वा पूजन-अर्चनं कृतवन्तः। ततः आतिशबाजीक्रमः आरब्धः, यः रात्रौ विलम्बपर्यन्तं निरंतरः आसीत्। अस्मिन समये बालकाः कुलकुटुम्बेन सह मुख्यतया उज्ज्वलपटाका:—अनारः, फुलझड़ी, चरखी च इत्यादीनि क्रीडितवन्तः। अभिभावकाः विशेषतया एतानि बालकानां कृते आहरितवन्तः।
लघुबालाः दादाजी-आजी च मातापितरः सह फुलझड़ी प्रज्वालय सुखं अनुभवन्ति। कतिपय रॉकेटाः आकाशे गत्वा बहुप्रतीकं फूटितवन्तः, येन इव भूमौ तारा: अपतिताः।सड़कोपरे पटाकानां कारणं चलनं क्लेशदायकम् आसीत्। नगरस्य सर्वत्र एष दृश्यः रात्रौ विलम्बपर्यन्तं दृष्टः। सड़कोपरे जनाः परस्परं दीपावलिपर्वस्य शुभकामनाः दत्तवन्तः।
एवं जनाः स्वगृहेषु माता लक्ष्मी गणेशश्च विधिविधानपूर्वकं पूजनं अर्चनं च कृतवन्तः।एतस्मिन समये पटाकानां कारणेन किञ्चन अप्रियदुर्घटना न जायेत् इत्यस्मिन् हेतोः पुलिस प्रशासनः जिल्ला प्रशासनश्च अग्निशमनदलैः सततं सक्रियाः आसन्।
---
हिन्दुस्थान समाचार