Enter your Email Address to subscribe to our newsletters
गांधीनगरम्, 21 अक्टूबरमासः (हि.स.)।
राज्यपालः आचार्य देवव्रतः मङ्गलवासरे प्रदेशवासिनः सर्वेभ्यः नववर्षस्य शुभकामनाः प्रदत्ताः।
ते अवदत् – नववर्षस्य आगमनं अस्माकं जीवने नवीं ऊर्जा, नवः उत्साहः, च नवीनाः संकल्पाः आनयति। एषः समयः यदा वयं गतवर्षस्य आत्ममंथनं कृत्वा नववर्षाय उत्तमानि लक्ष्याणि निश्चितुम्।
राज्यपालः देवव्रतः जीवनमध्ये नैतिकमूल्यानां, सामाजिकजिम्मेदारी च पर्यावरणस्य प्रति संवेदनशीलताया च अधिकं दृढं कर्तुं संकल्पं गृह्णीतुम् आह्वानं कृतवन्तः। ते अवदत् – अस्माभिः संकल्पः कर्तव्यः यत् वयं स्वदेशीं अंगीकृत्वा आत्मनिर्भरभारते निर्माणे सक्रियं योगदानं करिष्यामः, प्राकृतिकसंसाधनानां संरक्षणं कृत्वा प्राकृतिककृषिं स्वीकरिष्यामः।
राज्यपालः विश्वासं व्यक्तवन्तः – अस्माकं सर्वेषां संयुक्तप्रयासैः राष्ट्रं नवीनाः उन्नतिमान् प्राप्स्यति, विकासस्य नव आयामान् स्पर्शिष्यति।
ते मंगलकामनां व्यक्तवन्तः – नववर्षे सर्वेषां जीवने सुखः, शान्तिः, समृद्धिः च सौहार्दश्च वृद्धिं अनुभविष्यति।
---------------
हिन्दुस्थान समाचार