Enter your Email Address to subscribe to our newsletters
भोपालम्, 21 अक्टूबरमासः (हि.स.)।
मध्यप्रदेशस्य मुख्यमंत्री डॉ. मोहनयादवस्य नेतृत्वे सांस्कृतिक धार्मिकपरम्पराणां संरक्षणाय नव आयामः दत्तः। तस्मिन् संदर्भे मङ्गलवासरे सम्पूर्णे राज्ये श्रद्धा, उत्साहः च परम्परागत महत्त्वेन गोवर्धनपूजा आयोजितः। महिला बालविकासमन्त्रीया निर्मलाभूरिया झाबुआ जनपदे श्री शबरी गौशालायां भूरा डाबरा मध्ये गोवर्धनपूजा कार्यक्रमे विधिनियमपूर्वकं पूजनम्, आरतीं च परिक्रमान् कृत्वा प्रदेशवासिनां समृद्धेः, स्वास्थ्यस्य च पर्यावरणसन्तुलनस्य च कामना कृतवती।
अस्मिन् अवसरे मन्त्री निर्मलाभूरियाया उक्तम् – “गौसंरक्षणं अस्माकं संस्कृत्या, श्रद्धया च अर्थव्यवस्थया च सम्बद्धं विषयः अस्ति। मुख्यमंत्री डॉ. यादवस्य नेतृत्वे प्रदेशे दुग्धोत्पादनं 20 प्रतिशतपर्यन्त वृद्धये लक्ष्यनिर्धारणं कृतम्। अत्र वैज्ञानिकपशुपालनं जनभागीदारी च आवश्यकम्। गोवर्धनपूजायाः एतस्मिन् आयोजने न केवलं धार्मिकपरम्पराणि संरक्षितानि, अपि तु समाजे पर्यावरणपशुधनसंरक्षणे जनचेतनायाः सशक्तसंदेशः अपि प्रदत्तः।” मन्त्री निर्मलाभूरियाया गौसेवायां संलग्नान् सप्त गौसेवकान् शालैः श्रीफलैश्च सम्मानितवती। झाबुआ कलेक्टर नेहा मीना उक्तवती – “जनपदे गौशालानां माध्यमेन पशुपालकेभ्यः वैज्ञानिकप्रशिक्षणस्य योजनाः प्रवर्तयन्ति। पंचायतस्तरे संगोष्ठीनि आयोजयिष्यन्ते, यत्र पशुपालकान् सेक्स-सॉर्टेड सीमेन, अजोला, संतुलित आहारादीनाम् उन्नतप्रविधीनां विषये अवगतं करिष्यामः।”
हिन्दुस्थान समाचार / अंशु गुप्ता