Enter your Email Address to subscribe to our newsletters
नरसिंहपुरम्, 21 अक्टूबरमासः (हि.स.)।
मध्यप्रदेशे नरसिंहपुरजिलायाम् पुलिसस्मृतिदिवसस्य अवसरः आयोज्य पुलिसलाइनपरिसरे गरिमामयः परेडः श्रद्धांजलिसंमेलनञ्च मङ्गलवासरे सम्पन्नः।
अस्मिन दिने ते वीरपुलिसकर्मिणः स्मरणीयाः, येषां प्राणदानं देशसेवायै कर्तव्यपालनेन जातम्।
समारोहस्य आरम्भः राष्ट्रियध्वजवन्दनपर्यवेक्षणपरेडेन च जातः। अस्मिन अवसरि जिलायाः पुलिसअधीक्षकः डॉ. ऋषिकेश्मीना शहीदानां प्रति पुष्पचक्रमर्पणेन श्रद्धांजलिं अर्पयित्वा अवदत् –
“देशस्य सुरक्षा जनसेवायाश्च कृते पुलिसबलं सर्वदा तत्परम् आसीत्। अस्माकं शहीदानां शौर्यकथा प्रतिपुलिसकर्मणः प्रेरणास्त्रोतः अस्ति।”
वर्षभरदेशे समाहूताः१९१ वीरपुलिसकर्मिणः नामानि डॉ. मीना वाचनं कृत्वा सर्वे परिसरः भावनाभिः कम्पितः।
नामवाचनानन्तरम् शहीदस्मारकं प्रति पुलिसपरेडेन सलामी प्रदत्ता, सर्वे उपस्थितजनाः द्विमिनटं मौनं कृत्वा शहीदानां प्रति नमनं कृतवन्तः।
एतस्मिन् गरिमामये अवसरे जिलाधिकारी रजनीसिंह, अतिरिक्तः पुलिसअधीक्षकः संदीपभूरिया, वरिष्ठाः प्रशासनिकाः अधिकारीः, नगरस्य जनप्रतिनिधयः, शहीदपरिजनः च बहवः पुलिसकर्मिणः च उपस्थिताः। सर्वे मिलित्वा शहीदस्मारकं प्रति पुष्पचक्रमर्पणेन श्रद्धांजलिं अर्पितवन्तः।
समारोहस्य भावपूर्णतमं क्षणं तदा दृश्यत, यदा शहीदपुलिसकर्मिणः परिजनाः सम्मानिताः। कलेक्टरः रजनीसिंह पुलिसअधीक्षकः डॉ. मीना च तेषां हस्तेषु सम्मानपत्रं प्रतीकचिह्नञ्च प्रददत्तवन्तः, तेषां बलिदानं नमनं कृत्वा। अस्मिन अवसरि मंचात् उद्घोषितम् –
“पुलिसबलस्य सामर्थ्यमात्रं वर्द्यां नास्ति, अपि तु ते परिवाराणि अपि अस्ति, ये राष्ट्रहिताय प्रियजनान् हरन्ति। तेषां योगदानं अमूल्यम्, सदा स्मरणीयम्।”
परेडकाले पुलिसबैंडद्वारा गायन्ते राष्ट्रभक्तिगीताः वातावरणं भावपूर्णं कृत्वा। शहीदपरिजनानां नेत्रेषु गर्वं अश्रु च दृष्टं। उपस्थिते नागरिकाः अपि देशसुरक्षायाम् संलग्नानां जवानानां प्रति सलामं दत्तवन्तः।
समारोहे अन्ते डॉ. मीना अवदत् –
“प्रत्येकस्य पुलिसकर्मणः कर्तव्यं केवलं कानूनव्यवस्था धारयितुं न, अपि तु यः आदर्शः तस्मिन् चलितुं यत् शहीदाः प्राणान् न्यौछावरितवन्तः। तेषां बलिदानं व्यर्थं न भविष्यति।”
पुलिसस्मृतिदिवसस्य आयोजनं प्रतिवर्षं २१ अक्टूबरं सम्पूर्णे देशे मन्यते। अस्मिन दिने १९५९ तमे लद्दाखे हॉटस्प्रिंग्सक्षेत्रे भारत-तिब्बतसीमायाम् चीनीसेनासहित संघर्षे १० भारतीयपुलिसकर्मिणः शहीदाः।
तेषां साहसबलिदानस्य स्मृत्यै अस्य दिवसस्य भारतीयपुलिससेवायाम् “शौर्यबलिदानप्रतिमादिवसः” इत्युपाधि। नरसिंहपुरे अपि एषा भावना पुनरावृत्ता।
पुलिसलाइनमध्ये उपस्थिताः जवानाः दृढसंकल्पं कृतवन्तः – ते बलिदानीनां आदर्शेण चलित्वा जनसुरक्षा शान्तिव्यवस्था च रक्षितुं सर्वदा तत्पराः भविष्यन्ति।
---------------
हिन्दुस्थान समाचार