Enter your Email Address to subscribe to our newsletters
भोपालम्, 21 अक्टूबरमासः (हि.स.)।
दीपावल्याः पर्वे नगरेऽस्मिन्, राजधानी भोपालमध्ये, सामान्यजनैः बहुसंख्यया विस्फोटकाः प्रज्वलिताः, तस्मात् उत्पन्नः हेजर्ड्स्ट् अपशिष्टः स्थलैः एव पृथक् कृतः विशेषयानेभ्यः समाहृतः च गार्बेज् स्टेशनेषु प्रेषितः। तत्र गार्बेज् स्टेशनेषु पुनः पृथक्कीकरणं कृत्वा पुट्ठम्, गत्तम्, पैकेट्, कभर्, पन्नी इत्यादीनि पृथक् कृत्वा एम्.आर्.एफ्. मध्ये समर्पितानि। धूलसहितं मिश्रितं विस्फोटकानि, अनार्, चकरी इत्यादीनि अपशिष्टानि पृथक् समाहृतानि च अवकरस्टेशनेषु सुरक्षितानि।
अवकरस्टेशनेषु समग्रं प्रायः २० टन पटाखोपशिष्टं समाहृतम्, यस्मिन १५ टन अवकरपटाखोपशिष्टस्य धूलसहितं बारूद् इत्यादीनि निगमस्य अनुबंधित फर्म् द्वारा पीथमपुरं प्रेषयितुं व्यवस्थितम्। निगमायुक्तः संस्कृति जैन द्वारा दीपोत्सवस्य निमित्तं—धनतेरस्, लघु दीपावली, महा दीपावली च—बहुसंख्यया विस्फोटकानि प्रज्वलितानि, तस्मात् पटाखोपशिष्टस्य पृथक्कीकरणाय निर्देशाः प्रदत्ताः। तेषां निर्देशानाम् पालनार्थं निगमेन मङ्गलवासरे प्रातःकाले दीपावल्याः पर्वे बहुसंख्यया प्रज्वलितानां विस्फोटकानाम् अवशिष्टानि स्थलैः एव पृथक् बोरिषु संकलितानि, बारूद् च पृथक् कृतम्, च संग्रहितैः वाहनैः अवकरस्टेशनेषु प्रेषितम्।
अवाकरस्टेशनेषु पुनः पृथक्कीकरणं कृत्वा पुट्ठम्, गत्तम्, पैकेट्, पन्नी च पूर्णतया पृथक् कृत्वा एम्.आर्.एफ्. मध्ये समर्पितम्। धूलसहितं मिश्रितः बारूद्, अनार्, चकरी च अपशिष्टः गार्बेज् स्टेशनेषु पृथक् स्थापितः। अद्यतनकालपर्यन्तं गार्बेज् स्टेशनेषु लगभग २० टन पटाखोपशिष्टं समाहृतम्, यस्मिन ५ टन गत्ते, कागजः, पैकेट्, पन्नी च समाहृतम्, १५ टन धूलसहितं विस्फोटकानि च समाहृतम्। अवकरस्टेशनेषु संकलितः हेजर्ड्स्ट् अपशिष्टः निगमस्य अनुबंधित फर्म् द्वारा पीथमपुरं प्रेषितः भविष्यति।
नगर निगमेन प्रातःकालात् एव स्मार्ट् सिटी इंटीग्रेटेड् कंट्रोल् एण्ड् कमाण्ड् सेन्टरात् निगराणि आरभ्य यः क्षेत्रे वाहनस्य दोषः दृष्टः तस्मै तत्क्षणं विकल्प वाहनं प्रदत्तम्, यतः नियतकालिके पटाखोपशिष्टस्य समाहरणं साध्यम्। पटाखोपशिष्टस्य पृथक्कीकरणाय नगर निगमेन ३५ वाहनानि सेवा मध्ये उपलब्धानि। नगर पालिक निगम भोपाल द्वारा एकादशी दिनाङ्के पुनरपि एषा प्रकारेण पृथक् संग्रहणं कृत्वा अपशिष्टं नियमानुसारं वैज्ञानिकतया निष्पादितं भविष्यति।
--------
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता