बुधवासरे अन्नकूट पर्वणि भविष्यति गंगोत्री धाम्नि कपाटपिधानम्
गंगोत्री - यमुनोत्री धाम्नोऽधुनापर्यन्तं 1401218 श्रद्धालवोऽकुर्वन् दर्शनम् उत्तरकाशी, 21 अक्टूबरमासः (हि.स.)।उत्तराखण्डराज्यस्य चतुर्धामयात्रायाः शीतकालीनकपाटबन्धनस्य सर्वाः तैयार्यः सम्पूर्णाः अभवन्। अस्य वर्षस्य गङ्गोत्रीधामस्य कपाटाः अन्नकूटपर
गंगोत्री - यमुनोत्री धाम की  अभीतक 1401218 श्रद्धालुओं ने किए दर्शन


कपाट बंद होने से पहले सैकड़ों दीप से सजाया गया गंगोत्री मंदिर


गंगोत्री - यमुनोत्री धाम्नोऽधुनापर्यन्तं 1401218 श्रद्धालवोऽकुर्वन् दर्शनम्

उत्तरकाशी, 21 अक्टूबरमासः (हि.स.)।उत्तराखण्डराज्यस्य चतुर्धामयात्रायाः शीतकालीनकपाटबन्धनस्य सर्वाः तैयार्यः सम्पूर्णाः अभवन्। अस्य वर्षस्य गङ्गोत्रीधामस्य कपाटाः अन्नकूटपर्वणि अष्टविंशतितमि (२२) अक्टूबरमासस्य दिनाङ्के प्रातः ११.३६ वादने विधिवत् बन्दाः भविष्यन्ति।

अस्मिन् वर्षे गङ्गोत्री-यमुनोत्रिधामयोः गतवर्षस्य अपेक्षया किंचित् अल्पा एव यात्रिकाः आगच्छन्। अद्यावधि उभयोः धामयोः १४,०१,२१८ श्रद्धालवः दर्शनं कृत्वा पुण्यमवाप्तवन्तः सन्ति।

नियतकार्यक्रमानुसारं यमुनोत्रीधामस्य कपाटाः द्वादशवादनं त्रिंशद्मिनिटेभ्यः (१२.३०) समये, तथा केदारनाथधामस्य कपाटाः प्रातः अष्टवादनं त्रिंशद्मिनिटेभ्यः (८.३०) समये भ्रातृद्वितीया नाम्नि पावने पर्वणि त्रयोविंशतितमि (२३) अक्टूबरदिनाङ्के बन्दाः भविष्यन्ति।

ततश्च पञ्चविंशतितमि (२५) नवेम्बरमासदिनाङ्के बदरीनाथधामस्य कपाटाः अपि देशविदेशस्थितश्रद्धालूनां दर्शनार्थं समापनं गमिष्यन्ति।

अस्मिन् वर्षे यमुनोत्रीधामे षट् लक्ष चतुश्चत्वारिंशदधिकद्विसहस्राष्टशताष्ट यात्रिकाः (६,४४,२०८) तथा गङ्गोत्रीधामे सप्तलक्षसप्तपञ्चाशदधिकदशसहस्रश्रद्धालवः (७,५७,०१०) दर्शनं कृत्वा पुण्यमर्जितवन्तः।

विशेषतया ज्ञायते यत् अस्मिन् वर्षे आपदाः कारणभूताः सन्ति येन चतुर्धामयात्रा किंचित् प्रभाविताभवत्।

गङ्गोत्रीमन्दिरसमित्याः सचिवः सुरेशसेमवालः उक्तवान्— “गङ्गोत्रीधामस्य कपाटबन्धनसम्बन्धिनीः सर्वाः तैयार्यः पूर्णतया सम्पन्नाः।”

कपाटबन्धनानन्तरं शीतकालस्य षण्मासपर्यन्तं श्रद्धालवः मुखबाग्रामे माता गङ्गायाः तथा खरसालीग्रामे माता यमुनायाः दर्शनं कर्तुं शक्ष्यन्ति।

---------------

हिन्दुस्थान समाचार