अनूपपुरम् :- अमरकंटकस्थले बुंदेलखण्डस्य लोक–परंपराया: दिव्यः उत्सवः मन्यते
अनूपपुरम्, 22 अक्टूबरमासः (हि.स.)। मां-नर्मदायाः उद्गमस्थलम् तथा पवित्रं नगरम् अमरकंटकं बुधवासरे धर्म, संस्कृति च परंपरा–त्रिवेणी–संगमे, यत्र श्रद्धाया: दीपशिखा प्रज्वलति, तत्र दृश्यं दिव्यत्वस्य साक्षात् अनुभवं ददाति। एवं एकः अनुपमः दृश्यः मां–न
नृत्य करते हुए पटैल-कछवाहा समाज के लाेग 1


नृत्य करते हुए पटैल-कछवाहा समाज के लाेग2


अनूपपुरम्, 22 अक्टूबरमासः (हि.स.)। मां-नर्मदायाः उद्गमस्थलम् तथा पवित्रं नगरम् अमरकंटकं बुधवासरे धर्म, संस्कृति च परंपरा–त्रिवेणी–संगमे, यत्र श्रद्धाया: दीपशिखा प्रज्वलति, तत्र दृश्यं दिव्यत्वस्य साक्षात् अनुभवं ददाति। एवं एकः अनुपमः दृश्यः मां–नर्मदायाः पुण्यभूमौ दृष्टः, यदा सागर–जनपदस्य कनैयखेड़ाग्रामात् आगताः पटैलकछवाहासमाजस्य ४५ श्रद्धालवः लोकपरंपरायाः अनुपमं उत्सवम् आनीय अमरकंटकम् आगताः।

दीपावली–द्वितीयदिने, कार्तिकशुक्लप्रतिपदि बुंदेलखण्ड–अञ्चले “गौ–पूजन तथा मौनव्रतयात्रा” परंपरा जीवितं दृश्यते। अस्मिन् दिने समाजस्य सदस्याः गौ–मातुः चरणयो: समर्प्य, मौन–व्रतं धृत्वा, पवित्र–वेशभूषायाम् १२ किलोमीटर–धार्मिक–पदयात्रां सम्पूर्णं कुर्वन्ति। श्वेतवस्त्र–धोती, परद्नी, बनियानी च परिधानं कृत्वा, मुखे दूर्वा–समर्पणं कृत्वा श्रद्धालवः सम्पूर्णमार्गे ढोलक, मंजीरा, टिमकी, बाँसुरी–समानानि पारंपरिक–वाद्ययन्त्राणि वाद्य–स्वरैः सह झूम-झूम नृत्यं कुर्वन्ति। लोक–गीतानां स्वरैः भक्ति–उल्लासं तथा परंपरायाः गानं गुंजायमानं भवति।

नर्मदा–मन्दिर–परिसरं तथा नगरस्य विविध–तीर्थस्थलेषु समाजेन उत्सवः आयोज्यत, यः केवलं श्रद्धायाः प्रदर्शनं न, अपि तु बुंदेलखण्डस्य सांस्कृतिक–विरासतस्य जीवन्तः प्रपत्राणि अपि अभवत्।

अस्मिन् अवसरे पर्यटकाः तीर्थयात्रिणश्च लोकमंगलयात्रायाः साक्षिणः अभवन्। बहवः श्रद्धालवः नर्तक–दलसहितं थिरक्य, एतस्य अनुपमस्य उत्सवस्य आनन्दं गृह्णन्ति। क्षेत्रे एवमस्ति विश्वासः यत् गोवर्धनपूजनदिने गौमातुः अधः गमनं कुर्वन्तः सर्वाणि पापानि नष्टानि भवन्ति तथा पुण्यलाभः स्यात्। गौ–पूजनं कृत्वा मौन–व्रतं धारयित्वा, गाः बछडाः च वनं प्रति निर्याताः, सायंकाले पुनः गृहे प्रत्यागच्छन्ति। एतेषु सम्पूर्णे समये मौन–व्रतः पालनं क्रियते। गौ–पूजनं कृत्वा, मौन–व्रतं उपवासं च पूर्णं कृत्वा साधकः आत्मशक्तिं जाग्रयति तथा लोककल्याण–भावनया ओतप्रोतः भवति। बुंदेलखण्डस्य एषा परंपरा अद्यापि संस्कार, संस्कृति तथा समाज–एकता–दिग्दर्शकं अस्ति, यत् पटैल–कछवाहा–समाजः प्रतिवर्षं श्रद्धा तथा भक्ति–भावेन आयोजयति।

हिन्दुस्थान समाचार / अंशु गुप्ता