नगरसम्बद्धग्रामेषु “आपणी बस” सेवायाः संचालनम् आरब्धम्
जोधपुरम्, 22 अक्टूबरमासः (हि.स.)। दीपावलिपर्वणः अवसरपर्यन्तं जोधपुरात् ग्राम्यमार्गेषु बसयानसेवायाः संचालनं आरब्धम् । राजमार्गसंस्थानस्य जोधपुरनिक्षेपकस्य मुख्यप्रबन्धकः उम्मेदसिंह नामकः अवदत् यत् जनपदस्य पञ्चसु ग्राम्यमार्गेषु बसयानसेवाः प्रारब्धा
jodhpur


जोधपुरम्, 22 अक्टूबरमासः (हि.स.)। दीपावलिपर्वणः अवसरपर्यन्तं जोधपुरात् ग्राम्यमार्गेषु बसयानसेवायाः संचालनं आरब्धम् । राजमार्गसंस्थानस्य जोधपुरनिक्षेपकस्य मुख्यप्रबन्धकः उम्मेदसिंह नामकः अवदत् यत् जनपदस्य पञ्चसु ग्राम्यमार्गेषु बसयानसेवाः प्रारब्धाः। जोधपुरात् बालेसरपर्यन्तं बस् अपराह्णे 3.15 वादनात् प्रस्थितवती, या सायं 5.30 वादनपर्यन्तं बालेसरं प्राप्तवती। प्रतिनिवर्तने बालेसरात् प्रातः 7 वादने प्रस्थितवती, या प्रातः 9.15 वादने जोधपुरं प्राप्तवती। जोधपुरात् ग्राम्यप्रदेशमार्गेण चाबाग्रामं प्रति अपराह्णे 4.15 वादने बस् प्रस्थितवती, या सायं 7.15 वादने प्राप्तवती। प्रतिनिवर्तने चाबातः प्रातः 8 वादने प्रस्थितवती, या प्रातः 11 वादने जोधपुरं प्राप्तवती।

जोधपुरात् बालेसरं प्रति प्रातः 7.15 वादने लोकयानं प्रस्थितवत्, यत् प्रातः 9 वादने बालेसरं प्राप्तवत्। प्रतिनिवर्तने प्रातः 9.30 वादने प्रस्थितववत्, यत् 11.15 वादने जोधपुरं प्राप्तवत्। तदनन्तरं अपराह्णे 2.15 वादने अपि लोकयानं प्रस्थितवत्, यत् सायं 4 वादने बालेसरं प्राप्तवत्। प्रतिनिवर्तने सायं 6 वादने प्रस्थितवत्, या सायं 7.45 वादने जोधपुरं प्राप्तवत्। जोधपुरात् सोलङ्कियतलग्रामं प्रति प्रातः 9.30 वादने लोकयानम् प्रस्थितवत्, यत् 11.30 वादने प्राप्तवत्। प्रतिनिवर्तने अपराह्णे 12.30 वादने प्रस्थितवत्, यत् अपराह्णे 3 वादने जोधपुरं प्राप्तवत्। जोधपुरात् नाथडाऊ–सुखमडलग्रामं प्रति सायं 4.15 वादने बस् प्रस्थितवत्, या सायं 6.45 वादने प्राप्तवत्। प्रतिनिवर्तने प्रातः 8.15 वादने प्रस्थितवत्, यत् प्रातः 10.45 वादने जोधपुरं प्राप्तवत्।

हिन्दुस्थान समाचार / अंशु गुप्ता