Enter your Email Address to subscribe to our newsletters
गुवाहाटी, 22 अक्टुबरमासः (हि.स.)। प्रसिद्धः कलाविद् जुबीनगर्गस्य रहस्यमयानामरणस्य न्यायिकपरीक्षणं कार्य्यतामिति याचमानाः नलबाडी–जनपदे “न्याययात्रा” इत्याख्या विशालयात्रा अद्य आयोजिताऽभवत्, यत्र सहस्रशः भारतीयजनतापक्षस्य कार्यकर्तारः, समर्थकाः, सामान्यजनाश्च सहभागिनः आसन्। अस्यामेव यात्रायां मुख्यमन्त्रिणः डॉ॰ हिमन्तबिस्वशर्मा तस्य दुःखदघटनायाः अनन्तरं त्वरितरूपेण कृतकृत्यानां कृते आभारः अपि व्यक्तः अभवत्।
यात्रायाः नेतृत्वं कुर्वन् राज्य–भारतीयजनतापक्षाध्यक्षः दिलीप–सैकियः मुख्यमन्त्रिणि न्यायालये दलस्य पूर्णं विश्वासं प्रदर्शयन् उक्तवान् यत् शीघ्रमेव न्यायः निष्पादितः भविष्यति। सः अवदत् यत् नलबाडी–नगरे आयोजिते “न्याययात्रायाम्” एषा जनता एकतया स्थित्वा दर्शयति यत् दोषी कोऽपि दण्डं विना न मोक्ष्यते।
विपक्षदलेषु आरोपं कुर्वन् सैकियः उक्तवान् यत् केचन जनाः कलाकारस्य निधनं राजकीयलाभार्थम् उपयुञ्जन्ते, किन्तु स्पष्टमुक्तवान्—“जुबीन्–दा सर्वराजनीतिभ्यः परं स्थितः” इति।
यात्रायां “जय जुबीन्, प्राणस्य जुबीन”, “अहं अपि जुबीन्–अनुरागी अस्मि”, “न्यायालयः शीघ्रं न्यायं ददातु” इत्यादयः घोषवाक्यानि उच्चारितानि। अस्मिन् कार्यक्रमे केन्द्रीयमन्त्री पवित्रमार्घेरिटा, असमराज्यमन्त्रिणौ जयन्तमल्लबरुवा चन्द्रमोहन–पटवारी च अपि उपस्थिताः आसन्।
प्रदेश–भारतीयजनतापक्ष–प्रवक्ता जयन्तकुमारगोस्वामी उक्तवान् यत् एवंविधानाः “न्याययात्राः” अस्मिन् राज्ये अन्येषु जनपदेषु अपि आयोजिताः भविष्यन्ति—मङ्गलदै–नगरं प्रति श्वः, दिब्रूगढे शुक्रवासरे, ततः कच्छार–प्रदेशे, तथा अनन्तरं राज्यस्य सर्वेषु जनपदमुख्यालयेषु सहस्रशः भारतीयजनतापक्ष–कार्यकर्तारः जुबीनस्य प्रशंसकाः च सहभागीनः भविष्यन्ति।
हिन्दुस्थान समाचार / अंशु गुप्ता