नगरनिगमस्य स्थायीसमितेः अध्यक्षेण सोनियाविहार–छठघाटं निरीक्षितम्
नवदेहली, 22 अक्टूबरमासः (हि.स.)। देहलीनगरनिगमस्य स्थायीसमितेः अध्यक्षा सत्याशर्मा बुधवासरे यमुनातटे स्थितं सोनियाविहार–छठघाटं निरीक्ष्यत। सत्याशर्मा उक्तवती यत् देहलीनगरनिगमः देहलसरकारेण सह समन्वयं कृत्वा सर्वेषु छठघाटेषु स्वच्छता तथा अन्यसुविधान
नगर निगम में स्थायी समिति की अध्यक्ष सत्या शर्मा छठ घाट का निरीक्षण करते हुए।


नवदेहली, 22 अक्टूबरमासः (हि.स.)। देहलीनगरनिगमस्य स्थायीसमितेः अध्यक्षा सत्याशर्मा बुधवासरे यमुनातटे स्थितं सोनियाविहार–छठघाटं निरीक्ष्यत। सत्याशर्मा उक्तवती यत् देहलीनगरनिगमः देहलसरकारेण सह समन्वयं कृत्वा सर्वेषु छठघाटेषु स्वच्छता तथा अन्यसुविधानां उत्तमव्यवस्थां सुनिश्चितुं यतते। सा अवदत् यत् निगमेन सर्वेषु घाटेषु समुचितं सफाई–व्यवस्था, स्ट्रिट–लाइट्, फॉगिंग् च कर्तव्या, यत् श्रद्धालुभ्यः कस्यापि प्रकारस्य असुविधा न स्यात्।

सा अपि उक्तवती यत् अद्य देहलीराज्ये भाजपासर्वकारास्तित्वात् नगरनिगमः देहलसरकारेण सह मिलित्वा छठ–पर्वं भव्यतया श्रद्धया च मनायितुं कार्यं कुर्वत:। मुख्यमन्त्री रेखा–गुप्तायाः कृतज्ञता व्यक्तयित्वा सा अवदत् यत् दिल्लीवासिनां कृते अस्मिन वर्षे छठ–पर्वं व्यापकस्तरे आयोजयितुं निर्णयः क्रियते। सर्वेभ्यः श्रद्धालुभ्यः नागरिकेभ्यश्च छठ–पर्वस्य शुभकामनाः प्रेष्यन्ते। निगमः सुनिश्चितं करिष्यति यत् सर्वे छठ–घाटाः स्वच्छाः, सुरक्षिताः, सुविधाजनकाः च स्युः।

सा अपि अवदत् यत् छठ–पूजायाः सफलं आयोजनं सुनिश्चितुं सफाई–कर्मचारिणः विशेषतया तैनाताः, सर्वेषु घाटेषु कचरा–उठानम्, प्रकाश–व्यवस्था तथा फॉगिंग्–व्यवस्था विशेष–सावधानीपूर्वकं क्रियते। सत्या–शर्मा उक्तवती यत् अस्मिन वर्षे दिल्ली–प्रतिसर्वे छठ–घाटेषु यत् भव्यं आयोजनं भविष्यति, तत् दिल्ली–संस्कृतिक–एकता श्रद्धा च प्रतीकं अस्ति। एते अवसरं भाजपासांसदः मनोजतिवारी तथा देहली–सर्वकारे कैबिनेटमन्त्री कपिलमिश्रा अपि छठ–घाटे चलति सिद्धतां निरीक्षितवन्तः। निरीक्षणकाले स्थानीयपार्षदः सोनीपाण्डे तथा निगमस्य अधिकारिणः अपि उपस्थिताः आसन्।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता