भगवतः चित्रगुप्तस्य शोभायात्रा गुरुवासरे
जोधपुरम्, 22 अक्टूबरमासः (हि.स.)। चौपासनी-कायस्थसमाज-विकाससंस्थानस्य पक्षेण भ्रातृद्वितीया-अवसरे भगवतः चित्रगुप्तस्य विंशति-मः शोभायात्रा गुरुवासरे आयोजित्या भविष्यति। शोभायात्रायाः तयारीषु समाजे उत्साहपूर्णं वातावरणं विद्यमानम्। संस्थानाध्यक्षः द
jodhpur


जोधपुरम्, 22 अक्टूबरमासः (हि.स.)। चौपासनी-कायस्थसमाज-विकाससंस्थानस्य पक्षेण भ्रातृद्वितीया-अवसरे भगवतः चित्रगुप्तस्य विंशति-मः शोभायात्रा गुरुवासरे आयोजित्या भविष्यति। शोभायात्रायाः तयारीषु समाजे उत्साहपूर्णं वातावरणं विद्यमानम्।

संस्थानाध्यक्षः देवेंद्रमाथुरः, महासचिवः जगदीशलालमाथुरश्च अवदताम् यत् शोभायात्रायाः आयोजनार्थं संस्थानस्य सदस्याः समाजस्य गृहे गृहे गत्वा पीतचावलान् प्रदाय निमन्त्रणं कुर्वन्ति। संयोजकः मनीषजीवी, उपसंयोजकौ अमित-माथुरः, अभिषेक-माथुरश्च उक्तवन्तौ यत् सदस्याः स्वस्वमोहल्लेषु गत्वा समाजबन्धून् शोभायात्रायां सम्मिलितान् भवितुम् आमन्त्रयन्ति।

कार्यक्रमानुसारं गुरुवासरे प्रातः नववादने चौपासनी-हाउज़िंगबोर्ड-सेक्टर-सप्तदशस्थिते कायस्थसामुदायिकभवने गुरु-प्रकाशानन्दमहाराजस्य मुख्य-अतिथ्ये 2001 कलम-दवातानां पूजा भविष्यति। पूजाया अनन्तरं ताः कलमाः प्रसादस्वरूपेण वितरिताः भविष्यन्ति। ततः प्रातः दशवादने सर्वे अतिथयः शोभायात्रां हरिद्वजेन प्रेषयिष्यन्ति।

शोभायात्रायां ट्रैक्टराः, गजाः, अश्वाः, ऊटाः, बैंड-बाजाः च सह भव्याः प्रदर्शन्यः समाविष्टाः भविष्यन्ति। एषा यात्रा चौपासनी-हाउज़िंगबोर्डस्य विविधान् सेक्टरान् पर्यट्य पुनः कायस्थ-सामुदायिक-भवने आगत्य विसर्जिता भविष्यति।

हिन्दुस्थान समाचार / अंशु गुप्ता