श्रद्धा तथा भक्तिभावेन भगवतः महावीरस्य कल्याणकदिवसः आयोज्य मन्यते
जोधपुरम्, 22 अक्टूबरमासः (हि.स.)। श्री महावीरजैननवयुवकमण्डलस्य तथा भगवतः महावीरस्य जन्मकल्याणकमहोत्सवसमितेः तत्वावधानम् अन्तर्गतं भगवतः महावीरस्य २५५२–तमे निर्वाणकल्याणकदिवसः तथा गौतमस्वामी–केवलज्ञानदिवसः श्रद्धाभावेन आयोज्य प्रभातभ्रमणं प्रातःका
jodhpur


जोधपुरम्, 22 अक्टूबरमासः (हि.स.)। श्री महावीरजैननवयुवकमण्डलस्य तथा भगवतः महावीरस्य जन्मकल्याणकमहोत्सवसमितेः तत्वावधानम् अन्तर्गतं भगवतः महावीरस्य २५५२–तमे निर्वाणकल्याणकदिवसः तथा गौतमस्वामी–केवलज्ञानदिवसः श्रद्धाभावेन आयोज्य प्रभातभ्रमणं प्रातःकाले प्रस्थानं कृतम्। समितेः मीडियाप्रभारी प्रवीणसुराणा अवदत् यत् बासस्थिते राजेन्द्रसूरीजैनज्ञानमन्दिरे प्रभातभ्रमणं गौतमरसा, मृदङ्गध्वनिना सह च प्रभु–भजनानां स्वरलहरियां प्रक्षिप्य सम्पन्ना।

प्रभातफेरी क्रियाभवन, रजतसभागारं, वस्त्रापणम्, नगरारक्षकः, राखी–हाउस, मिर्ची–बाजार, सर्राफाबाजार च पारितः जूनी–धान–मंडी स्थित महावीर–स्वामी–मन्दिरे तथा खेतरपाली–चबूतरा स्थित गौतम–स्वामी–मन्दिरे लड्डू–अर्पणेन समाप्तः भविष्यति।

श्री–चिंतामणि पाश्र्वनाथ–जैन–मन्दिरे गुरो–का–तालाबे भगवान् महावीरस्वामीनिर्माणकल्याणमहोत्सवः, गौतमस्वामीकेवलज्ञान–उपलक्ष्य नूतनवर्षस्य उपलक्ष्ये मन्दिरस्य प्रथमद्वार–उद्घाटनं च लड्डू–अर्पणेन महामाङ्गलिकं तथा गौतमरसः संपन्नः। मन्दिर–ट्रस्टी ओम–प्रकाश–चोपड़ा अवदत् यत् अस्मिन् अवसरं बहवः जैन–भ्रातरः भगिनीः लाभं प्राप्नुवन्ति। चोपड़ा उक्तवान् यत् २३ अक्तोबरारभ्य मन्दिरे सायंकाले ८.३० वादने मंगलकाले, तथा सायंकालीन आरती ६.३० वादने आयोजिता भविष्यति।

श्री भैरूबाग–जैन–तीर्थे साध्वी भगवंत–अर्चित–गुणा–महाराजस्य निश्रायाम् बुधवासरे प्रातःकाले द्वार–उद्घाटनं कृत्वा प्रभु–महावीर–स्वामीं निर्वाण–लड्डू, गौतम–स्वामीं च सवा–लक्ष- अक्षतस्वस्तिकफलनैवेद्यादि अर्पितानि।

चौरड़ियाभवने अपि भगवान् महावीरकल्याणकदिवसः श्रद्धाभक्तिभावेन आयोज्य मन्यते। अस्मिन अवसरं श्रावक–श्राविकाः तप–तपस्यया आराधनां कृत्वा भागं गृह्णन्ति। अद्य उत्तराध्ययन–सूत्रस्य ३२–वें अध्ययन–पमायठाणंकी आराधनां सुमति–मुनिः कृत्वा, स्वनित्य–प्रवचनेन श्रावक–श्राविकान् सम्बोधित्य उक्तवान् यत् जीवः प्रतिस्त्रोत–मार्गे चलितव्यः।

हिन्दुस्थान समाचार / अंशु गुप्ता