Enter your Email Address to subscribe to our newsletters
मंडी, 22 अक्टूबरमासः (हि.स.)। मण्डीसदर क्षेत्रस्य विधायकः एवं पूर्वमन्त्री अनिलशर्मा अवदत् – यद्यपि सः विरोधीदलस्य सदस्यः अस्ति तथापि मुख्यमन्त्रिणा सह सुमित्रता–सम्बन्धेन तं यः किमपि कार्यं कर्तुं इच्छति तस्मै वित्तं प्राप्तम्। बुधवासरे अत्र श्रीविश्वकर्मादिवससमारोहस्य अवसरे पत्रकारैः सह अनौपचारिकसंवादे च स्वस्मिन् भाषणे च सः कथितवान् – मण्डी–डिग्री–कालेजस्य भवनम् अर्धनिर्मितिम् आसीत्, किन्तु तेन आवश्यकं वित्तं लब्ध्वा कार्यं शीघ्रं सम्पन्नं करिष्यति। शिवरात्र्यन्ते भवनं सम्पूर्णं स्यात्। एवं मण्डी–बाइपासे रेहड़ी–फहड़ी–आपणस्य निर्माणम् अपि कार्यारम्भे अस्ति। अस्य कार्यस्य हेतु २ कोटिः रूप्यकाणि सर्वकारेण प्राप्तानि। गुरुवासरे अस्य स्थलस्य वर्तमानयानस्थाकनं पिधानं करिष्यते तथा कार्यस्य पूर्णत्वे स्थानीययानस्थानकम् तथा रेहड़ी–फहड़ी–मार्केट उद्घाट्यन्ते। एते सर्वे कार्याः शिवरात्रि–महोत्सवस्य अवसररे आरभ्यन्ते।
अनिल–शर्मा कथितवान् – सः दूरदर्शी चिन्तनं कुर्वन् मण्डी क्षेत्रे बहूनि कार्याणि स्वदृष्ट्या सम्पन्नं कृतवान्। विश्वकर्मा–भवनस्य पुरातन–भूस्खलनम्, २०२३ तमे वर्षे अत्याधुनिक–प्रौद्योगिक्या सम्यक् मरम्मतः क्रियते स्म, तस्य प्रौद्योगिका असफलम् अभवत्। अधुना कंक्रीट–निर्माणेन पार्किंग् तथा सामुदायिक–भवनं सन्निर्मीयते, यत् पीपीपी–मोड् अन्तर्गतं सम्पाद्यते। पड्डल–जालपा–मन्दिरात् पुरातन–मण्डी–सेतु निकटे विशाल–पुस्तकालय–निर्माण–योजना अपि क्रियते। कांगणी–जंगलात् फोर–लेन मार्गाय संपर्क–सड़कस्य पञ्च–करोड़् लागत–डीपीआर–निर्मितम् अस्ति। धर्मपुरम् तथा मण्डीसदर क्षेत्रे नाबार्ड् द्वारा दूय योजना–संरचना (कोटली–बाइपास, २८ करोड़्) सम्पन्ना, यत् मुख्यमन्त्रिणा सह सुमित्रता–सम्बन्धेन साधिता। मण्डी–सदरस्य विकासाय अनिल–शर्मा कथितवान् – यथा सरकारः किं वा भवेत्, सः वित्त–संग्रहाय निरन्तरं प्रयत्नशीलः। पड्डल–मैदाने प्रस्तावित–इंडोर–स्टेडियम्, बजट् प्राप्ते अन्यत्र स्थाप्यते, यतः पड्डल–मैदानं सर्वेषाम् अनुमतं नास्ति।
किञ्चित् आलोचकान् सः प्रतिप्रश्नं कृतवान् – “सुखराम् परिवारः मण्डी ठेका ग्रहीतः” इति कथयन्तः। सः स्पष्टीकृतवान् – मण्डी–सदर क्षेत्रे तेषां पारिवारिक–संबन्धः पुरातनः अस्ति, वयं ठेका न लब्धवान्, किन्तु जनाः तुष्टाः। मण्डी–सदरजनता सदा वयं दुःख–सुखे साहाय्यम् दत्तवती। एतस्मिन क्षेत्रे यदि सम्पूर्ण–प्रदेशे आदर्शः दृश्यते तस्मिन् पारिवारिकसेवायोगदानस्य प्रभावः अस्ति। समारोहे उपस्थितान् किञ्चित् जनान् संकेत्य सः कथितवान् – एते पिता–सुखराम्–कालस्य सहकर्मीः, यः तस्य परिवारस्य सदृशः अस्ति।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता