Enter your Email Address to subscribe to our newsletters
जौनपुरम्, 22 अक्टूबरमासः (हि.स.)। गोवर्धनपूजनस्य अवसरपरं बुधवासरे जिलाधिकारी डा० दिनेशचन्द्रः शाहगंज-उपजिलायाः सीधाई ग्रामस्थितां गोशालां परिभ्रम्य अवलोकनं कृतवान्। तस्मिन् समये सः गौमातरं विधिवत् पूजयामास, ताम् गुडं, कदलीफलानि, हरितं च चारं प्रदाय आहारयामास।
जिलाधिकारी गोशालायां कार्यरतान् कार्मिकान् स्वच्छताकर्मचारिणश्च अंगवस्त्रैः सम्मान्य अभिनन्दितवन्तः। तेषां सेवाकार्याणि प्रति साधुवादं दत्तवन्तः।
अस्मिन् अवसरि जिलाधिकारी गो-आश्रयस्थानस्य व्यवस्थाः निरीक्ष्य अवलोकितवन्तः। तेन उक्तं यत् गोवर्धनपूजनस्य उपलक्ष्ये जनपदस्य सर्वासु गोशालासु गोपूजनकार्यक्रमाः आयोजिता इति। तेन गोवंशस्य संरक्षणं संवर्धनं च प्रति जनान् जागरूकान् कृतवान्।
गोपूजनकार्यक्रमानन्तरं जिलाधिकारी उपस्थितबालकेभ्यः चॉकलेट् वितर्य तेषाम् उत्साहवर्धनं कृतवन्तः।
अस्मिन् कार्यक्रमे ग्रामवासीजनाः, स्थानीयप्रशासनाधिकृताः, बालकाः च अन्ये बहवः अपि जनाः उपस्थिताः आसन्। तदनुक्रमेण जनपदस्य अन्येषु गो-आश्रयस्थलेषु अपि नामित-नोडलाधिकारिणां पर्यवेक्षणे गोपूजनकार्यक्रमाः सम्पन्नाः।
-------------
हिन्दुस्थान समाचार / अंशु गुप्ता